SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ११२ पारस्करगृह्यसूत्रम् । [ नक्की थानान्, सन्त्रस्य देवताचाच गुणत्वेन कर्ममेदकत्वान् । किंच द्वयोः प्रयमायाः पूर्वत्वे विवक्षिने नित्ययस्य सौर्यस्य च होमस्य वाव: प्रसज्येत । मत्रोच्यते, सत्यं मन्त्रदेवतयोः कर्मकत्वं पूर्वा गर्भ कामेतीदं कान्यं कर्म प्रकृतं तु नित्यं कान्यं नित्यस्य वावकं पुरुषार्थसमासक्तं काम्यं नित्य वाचकमिति न्याचान् तत्माग्नये स्वाहा सृर्णय स्वाहेति नित्ये माहुती वावित्वा पुमासी मित्रात्रम्णात्रित्यादिमन्त्रविहिता पत्नीकर्तृका कर्मान्तररूपा हि कान्या आहुतिः प्रवर्तने । यया गोडोहनेन पशुकामस्य प्रणयेदित्यत्र काम्यं गोदोहनप्रणयनं नित्यं चमसं बाधित्व प्रवर्तनं । अत्र कयं वाध्यवायकभावः ? उच्यते - नित्यं तावदफलमकरणे प्रत्यवायजनकं, काम्यं तु फल्त्रन् । तत्र फलवलवन, अफलं दुर्बलं वायने । अत्र यदि केचिन् प्रत्यवतिष्टेरन् -- अथानानुत्रिधानानन्तरं सायंप्रातर्होमानुविधानं कर्तव्यम्, आचार्येण क्रेन हेतुनाऽत्र कृतम् ? को दोष इति चेन परप्रकरणान्नातं कथं पडर्व्या भवन्तीत्यारभ्य तामुदुह्येत्यन्तं त्रित्राप्रकरणं, चतः तत्र समाधीयनं -सूत्रकारत्य शैलीयम, चित्राहात्या आवनथ्याचानकथनं यया नैवच्छनीयम् विवाहान्निरेवावसथ्याग्निरिति पञ्चाचार्यस्याभिमततेनात्र होमानुविधानं कृतमिति । विवाहानेगे पासनत्वं कुत्रोऽवगतमिति चेन्—वैवाहिकेऽन्न कुर्वीत स्मार्त कर्म यथाविधि । पञ्चयज्ञविवानं च पक्ति चान्वाहिकी द्विन इतिमनुवचनान् । कर्म स्मार्त विवाहानौ कुर्वीींन प्रत्यहं गृही | दायकाला ते वाऽपि श्रौतं वैज्ञानिकान्निषु इति याज्ञवल्क्यवचनान, कृतचित्राहस्य सभार्यस्यावसध्याचानाविकारः, आश्वलायनगोभिलाविगृह्यकारवचनाच, तस्माइहुमतत्वादि • बाहसमनन्तरमेव होमविधानाञ्चाचार्यत्य विवाहहोमसायनानिखापासनः संमत इति । तत्रोच्यतेआश्वलायनगृह्यमतं मन्वादिवचनं तु यथागृह्यमाहितीपासनानिपरं स्वस्वशाखाधर्मप्रतिपादनपरं बाजसनबिनां पञ्चदशशाखाश्रचिणां माध्यंदिनकाण्वप्रभृतीनां च । पारस्कराचार्यस्य तु वसव्याधानप्रयोगं विवाहप्रयोगात्प्र॒यगनुविद्यतो नैप पत्रः संमत इति गम्यते । यदि विवाहाग्निरेवोपासनाग्निरिति संमतः त्यात्तत्वाऽऽत्रसथ्यावानं द्वारकाल इत्यादि न प्रयप्रयोगमनुविदध्यान विवाह होनेव आवसथ्याग्नौ सिद्धे पृथक्प्रयोगारमस्य वैयर्थ्यान । तस्मादन्यस्थानपाठो न दोषः । इङ्गं च औपासनपरिचरणं सर्वदा न सकृत् ; यतः ततोऽस्वनितेऽस्तमितेऽग्निं परिचर्च क्योंपात सक्त सर्पेभ्यो बलि हरेन' इति बलिहरणविधिपरे वाक्य परिचरणस्य नित्यत्वं ज्ञानयति । छिन्नं नं च पिष्टं च सान्नाय्यं नृन्मयं तथा । लोकसिद्धं गृहीतं मन्त्र जप्याः क्लाश्वान् । छिन्नादि लोकसिद्धं चेदानीयेव ऋनुं प्रति । तत्तन्मन्त्रज्ञं ग्राह भारद्वाजः कृताकृतम् । छिन्ने चाहने ने पिष्ठे दुग्धे च मृन्मये । खाने चलौकिके प्रांत जपो नान्येव वाजिनाम् । अत्र च न मन्त्रान्तं स्वाहाकारहोमाँ किन्तु आइवेत्र | नत्रोङ्कारः प्रतिमन्त्रं किंतु आद्य एव । यदाह स्वाहाकुर्यान्नमन्त्रान्तं नचैव जुहुयाद्धवि. । स्वाहाकारेण हुत्त्राऽग्नौ पत्रान्मन्त्रं समापचेन् । सानगानामयम् । नोकुर्याद्रोममन्त्राणां पृथगादिषु । कुत्रचिन् । अन्येषां चाविष्टानां कालेनाचमनादिना । अत्रिकृष्टानामनन्तरितानां कालेन आचमनादिना वा ॥ ॥ अथ प्रयोगः | आवसथ्याधानोत्तरकालं तद्दिवस एव साचप्रातहीमनिमित्तं मातृपूजापूर्वक्रमाभ्युदयिकं श्राद्धं कृत्वा संख्यावन्दनानन्तरमन्निसमीपं गत्वा पञ्चादनेः प्राङ्मुख उपविश्य उपयमनङ्कुशान् समिवस्तिन्नः मणिकवारि दव्यादीनामन्यतमं होमद्रव्यं अनेरुत्तरतः प्राच आसाद्य उपयमनङ्कुशानादाय तिटन समियोऽभ्यावाय पर्युज्य द्वाइापर्वपुरत्रेण दवितण्डुलयवानामेकतमेन द्रव्येण हस्तेनैव खङ्गारिणि स्त्रर्चिपि वहीं मध्यप्रदेश देवतां व्याचन् जुहुयान्, अग्नये स्वाहा इदमन्नये. तदुत्तरतः मनसा प्रजापतये स्वाहा, इदं प्रजापतये इति सायम् । तथैव सूर्याय स्वाहा इदं सूर्याय प्रजापतये स्वाहा इति ( त्यागमिति ) प्रातः । पत्नीचेन्नर्भाना भवति तड़ा पुनासी मित्रावरुणौ पुगसावश्विनावुभौ पुमानिन्द्रश्च सूर्यश्च पुमासंवर्ततां मयि पुनः खा
SR No.010054
Book TitleParaskar Gruhyasutram
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherManilal Iccharam Desai
Publication Year1917
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy