SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ १०२ पारस्करगृह्यसूत्रम। [ अष्टमी ततोऽयं आपः स्थ युष्माभिरित्यर्व प्रतिगृह्णाति । अयस्तम निनयन्नभिमन्त्रयते समुद्रं व इति । ततोऽर्धयितुराचमनीयादानम् । ततोऽन्यः प्राह आचमनीयमाचमनीयमाचमनीयं प्रतिगृह्यतामिति । ततोऽयोऽर्धयितुराचमनीयं प्रतिगृह्य आगामन्यासेति सदाचामति ततः स्मार्ताचमनम् । अर्थयितुर्मधुपर्कादानम् । अन्य आह मधुपर्को मधुपको मधुपर्कः प्रतिगृह्यतामिति । ततोयोऽर्धयितुर्हस्तस्थित मधुपर्क मित्रस्य त्वेत्यनेनेक्षते ततो मधुपर्क देवस्य त्वा० भ्यां प्रतिगृहामीति प्रतिगृह्य सव्ये पाणी कृत्वा दक्षिणस्यानामिकयाऽऽलोडयति नमः व्यावास्यायेति । ततो मधुपैकैकदेशस्य अनामिकाङ्गुष्टेन वहिः प्रक्षेपः । एवं च निरालोडनं विनिरुक्षणमनामिकाङ्गुष्टेन भवति । ततोऽव्यों मधुपकैकदेशं यन्मधुनो मधव्यमिति प्रानाति पुनरनेनैव मन्त्रेण वारद्वयमुच्छिष्ट एव प्राभाति । उच्छिष्टदोपाभावो मनूक्तो द्रष्टव्यः । मधुमतीभिर्वा प्रत्यूचं प्राशनम् । ततोऽयो मधुपर्कशेपं पुत्राय शिष्याय वा उत्तरत उपविष्टाय ददाति, अथवा स्वयमेव सर्व प्रामाति, प्रागसंचर वा निनयनम् । ततोऽर्व्यः आचम्य प्राणान्समशेत् तत्रैवम् वाङ्म मास्ये अस्त्विति मुखमालभते, नसोंमें प्राणः अस्विति नासिकाछि. द्रद्वयं युगपत्, अक्ष्णोमें चक्षुरस्त्विति अक्षिद्वयं युगपत, कर्णयोंमें श्रोत्रमस्त्विति दक्षिणं कर्णमभिमृश्य ततो वाममनेनैव मन्त्रेण, बाहोमें बलमस्त्विति दक्षिणं वाहुं ततो वाममनेनैव मन्त्रेण, ऊोंमें ओजः अस्त्विति ऊरुद्वयं युगपदेच, अरिष्टानि मेऽङ्गानि तनूस्तन्वा मे सह सन्विति शिरःप्रभृतिसर्वाङ्गानां युगपत् । ततो गामानीयार्चयिता गासमादाय गौगागाः आलभ्यतामित्यव्य प्रति वदति । ततोऽयः प्रत्याह माता रुद्राणामित्यादि वधिष्टेत्यन्तमुक्त्वा मम चामुष्य च पाप्मान हनोमीति श्रूयात् यात्सिसृक्षेन्मम चामुष्य च पाप्मा हत ओमुत्सृजत तृणान्यत्त्विति ब्रूयात् । विवाहयज्ञयोस्तु नियमेनालम्भः । स च कलौ न भवति स्मृत्यन्तरात् आलम्भाभावे तु गौरित्युच्चारणादिकमपि न भवति । सर्वत्रालम्भाभावेऽप्युत्सर्ग एवेति कारिकायाम् । गोरालम्भनिपेधात्स्यात्सर्वत्रोत्सर्जन कलाविति । इति मधुपर्कः ।। ।। ततो दाता गन्धमाल्यवस्त्रयुगोपवीतयुगाभरणादिभिर्वरं यथाविभवं पूजयेत् । अथ कन्या स्नाता परिहिताहतवस्त्रा गृहान्तः सौभाग्यादिकामनया गौरी पूजयित्वा तत्रैव गौरी ध्यात्वा तिप्टेत् । ततो वरो वहि:शालायां पञ्च भूसंस्कारान् कृत्वा लौकिकाग्निस्थापन करोति । निर्मन्थ्याग्नेर्वा स्थापनम् । ततो वैकल्पिकावधारणं वरस्य । अग्नेः पश्चात्तेजन्या निधानम्, अग्नेरुत्तरतः कुम्भधृक्, उत्तरतः पात्रासादनम्, द्वे पवित्रे, मृन्मयी आज्यस्थाली, पालाश्यः समिधः, प्राचावाघारौ, समिद्धतमे आज्यभागौ, वरो दक्षिणा, राष्ट्रभृद्धोमः, जयाहोमः, अभ्यातानहोमः, सुगझुपन्थामित्याहुत्यन्ते परं मृत्योइत्येकाऽऽहुतिः । वध्वा आनदुहचर्मोपवेशनं प्राच्याम् । विरात्रमधः शयनाद्युभयोः । इति वैकल्पिकानामवधारणम् । ततो मातुलादिः कन्यानयनं करोति, सा चागत्य प्रत्यङ्मुखी उपविशति । अन्न वधूवरयोर्मध्ये वस्त्रेणान्तर्धनम् । ततो वरो वधू जरां गच्छेतिमन्त्रेण वासः परिधापयति वर एवोत्तरीयं या अकृन्तन्नित्यनेन परिधापयति । ततः कन्यापितुरध्येपणं परसर समजेथा मिति अन्तः परस्यापसारणम् । वधूवरयोः समजनम् । ततः संमुखीकरणं समञ्जन्विति मन्त्रेण । अत्र वधूवरयोगोत्रप्रवरपूर्वकं प्रपितामहपितामहपितृणां निर्नामग्रहणं कार्यमिति वासुदेवह- रिहरौसिदिति गङ्गाधरः । अथ कन्यादानम् । तत्रायं क्रमः । दाता वरदक्षिणतः स्वदक्षिणदेशस्थप न हा उदड्मुख उपविश्य बद्धशिखः शुचिराचम्य कुशपाणिः प्राणानायम्य देशकालावनुकीय मम निरतिशयानन्दब्रह्मलोकावास्यादिकन्यादानकल्पोक्तफलावाप्तये अनेन वरेणास्या • यि' त्या द्वादशावरान् द्वादशापरान् पुरुषाँश्च पवित्रीकर्तुमात्मनश्च श्रीलक्ष्मीनारायण' नामविवाहविधिना कन्यादानमहं करिष्ये इति कुशाक्षतयुतजलेन संकल्प्य सपत्नीकः कन्यां कन..कनकाभरणैर्युताम् । दास्यामि विष्णवे तुभ्यं ब्रह्मलोकजिगीपया । विश्वम्भरः सर्व
SR No.010054
Book TitleParaskar Gruhyasutram
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherManilal Iccharam Desai
Publication Year1917
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy