SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ११० राय धनपतसिंघ बदाउरका जैनागमसंग्रद नाग तेतालीस-(४३)-मा. लीधेला साधूने धृतिना अनावथी मोह नहीं थववो माटे संयमने विषे धृति राखवी एम कडं. हवे, पूर्वे कहेली धृति जे , ते सदाचारनेविषेज करवी, अनाचारने विषे करवी नही. एज आत्मसंयमनो उपाय बे, ए संबंधे आवेला तृतीय अध्ययनमा आचार कथन हार कहेवानुं . कहेलु डे केः- “तस्यात्मा संयतो यो हि, सदाचाररतः सदा ॥ स एव धृतिमान् धर्मः, तस्यैव च जिनोदितः ॥ १॥" एवा संबंधयी ए अध्ययननी प्राप्ति थई जे. हवे, ए अध्ययन'कुक्षकाचारकथा' एवं नाम , तेनुं कारण ए ले केःआचारने विषे धृति राखवी एम कडं, ते आचारना ज्ञान वगर सिझ थाय नहीं, माटे आचार केहवा जोश्ये. ते चार बे प्रकारना , एक प्रधानाचार अने बीजा कुक्षकाचार. तेमां ए तृतीय अध्ययनमां दुबकाचारनुं कथन कयुं , माटे ए अध्ययननुं नाम 'कुलकाचारकथा' एवं पडयुं . तेनी प्रथम गाथा संजमेत्यादि (संजमे के०) संयमे एटले सत्तर प्रकारना संयमने विषे (सुहिअप्पाणं) सुस्थितात्मनाम्, सु एटले रूडे प्रकारे स्थित ने आत्मा जेमनो एवा अत एव (विप्पमुक्काणं के) विप्रमुक्तानाम्, वि एटले अनेक प्रकारें प्र एटले प्रकर्षेकरी मुक्ताः एटले बाह्याज्यंतर परिग्रहथी मुक्त थयेला एवा, अत एव (ताणं के) तायिनाम् एटले केवल ज्ञान संपादन करी खपररक्षक एवा प्रत्येकबुद्ध, तीर्थंकर अने स्थविर ए त्रण प्रकारना, तेमां प्रत्येकबुद्ध जे बे, ते तो पोतार्नु मात्र रक्षण करे , तीर्थंकर जे ते पोतें केवली होवाथी सम्यक्वादि आपीने बीजार्नु मात्र रक्षण करे डे, अने स्थविर जे जे ते पोते तरे बे, अने बीजाने तारे बे, माटे ते खपररक्षक जाणवा. अत एव (निग्गंथाणं के०) निर्यन्थानाम् एटले परिग्रहरूप ग्रंथिथी रहित एवा (तेसि के) तेषाम् एटले ते (महेसिणं के) महर्षीणाम् एटले महोटा कृषि एवा यति योने (एयं के) एतत् एटले आगल बावन बोलें करी केहवाशे ते (अणाश्न के०) अनाचीर्ण एटले आचरवाने योग्य नथी ॥१॥ (दीपिका) व्याख्यातं श्रामण्यपूर्वकाख्यं द्वितीयमध्ययनम्।कुक्षकाचारकथाख्यमय तः तीयमध्ययनमारच्यते।अस्य च अयमनिसंबन्धः। द्वितीयाध्ययने इत्युक्तं नवदीक्षितन .. संयमेऽधृतावुत्पन्नायामपि धृतिमता जाव्यम् । अत्र तु सा धृतिराचारे कार्यानत्वनाचार अयमेवात्मसंयमोपायः । उक्तं च ॥“ तस्यात्मा संयतो यो हि सदाचारे रतः सदा ॥स एव धृतिमान् धर्मस्तस्यैव हि जिनोदितः ॥” इत्यनेन संबन्धेनायातमिदमध्यय. नं व्याख्यायते । तत्र सूत्रम् । संयमे सुस्थितः शोजनप्रकारेण सिझान्तरीत्या स्थित
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy