SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ १० राय धनपतसिंघ बहाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. (जोगेसु के) जोगेषु, जोगेन्य इति यावत्. एटले वांत जोगथकी ( विणियति के ) विनिवर्तन्ते एटले दूर रहे डे. ( जहा के ) यथा एटले जेम ( से के०) सः ते (पुरिसुत्तमो के० ) पुरुषोत्तमः एटले सर्व पुरुषमां उत्तम एवो रथनेमि ते पूर्वोक्त राजिमतीना वचनथी विषयनोगयी निवृत्त थयो. तिबेमि एनो अर्थ पूर्ववत् ॥११॥ अहीं को शंका करे ने के, रथनेमिने सूत्रमा पुरुषोत्तम कां बे, ते युक्त देखातुं नथी. कारण जे चारित्र लश्ने स्त्रीनो अभिलाषी थयो, तेमां पण नाश्नी स्त्री उपर सरागदृष्टि थयो, तेने पुरुषोत्तम केम कहेवाय? ए उपर कहे , के कर्मनी विचित्र गतिथी विषयानिलाष उत्पन्न थयो, तेने का उपाय नथी. परंतु उष्ट पुरुषनी परें तेणे श्वानुरूप विषयने जोगव्यो नहिं, अने ते अनिलाषनो उपरोध करीने संयमने विषे स्थिर रह्यो, माटे ते रथनेमिने पुरुषोत्तम कह्यु, ते सत्य . तथा केटला एक लोको एवी पण शंका करे बे के, दशवैकालिक सूत्र जे डे, ते नियत श्रुत , एटले एनो पाठ अनादि बे, कहेलु डे केः- “ णायनयणाहरणा, इसिजासियमोपश्णयसुया य॥ एए होंति अणियया, णिययं पुण सेसमुस्समं ॥ १॥” आ प्रमाणथी दशवैकालिक जे बे, ते नियतश्रुत ने एम सिद्ध थाय , तेम ले तो एमां अर्वाचीन रथनेमीनी कथा केम आवी? एनो उत्तर कहे . उपर आपेली प्रमाणभूत गाथामा 'उस्समं' एवं पद बे, तेथी एम जणाय डे के, उत्सन्न सूत्रो जे जे ते नियतश्रुत ने, दशवकालिकादिक तो प्रायें नियत श्रुत बे, पण को स्थलें अनियत श्रुत बे, तेथी रथनेमीनी कथा आवी तेमां कांश दोष नथी. एवीरीतें ए द्वितीय श्रामण्यपूर्वकाध्ययनमा संयमने विषे चित्त स्थिर करवानो उपाय कह्यो. इति दशवैकालिकना श्रामण्यपूर्वकनामकद्वितीयाध्ययननो बालावबोध संपूर्ण ॥२॥ (दीपिका) एवं कुर्वते कुर्वन्ति । के । संबुद्धा बुद्धिमन्तः । अथवा सम्यग्दर्शनसहितेन ज्ञानेन ज्ञातविषयखजावाः सम्यग्दृष्टय इत्यर्थः । पुनः किं । पंमिता वान्तनोगासेवनदोषाः। पुनः किं । प्रविचक्षणाः पापनीरवः। किं कुर्वन्ति ते इत्याह । निवर्तन्ते दूरीजवन्ति । केन्यो नोगेन्यो विषयेभ्यः । क श्व। यथा असौ पुरुषोत्तमो रथनेमिः। शिष्य आह । ननु कथं तस्य पुरुषोत्तमत्वं यो हि गृहीतदीक्षोऽपि विषयाजिलाषी जातः । उच्यते । तथाविधे अनिलाषे जातेऽपि नासौ प्रवृत्तः। कापुरुषस्तु तदनुरूपं ... चेष्टत एवेति । इति पूर्वोक्तप्रकारेण ब्रवीमि न स्वबुद्ध्या किं तु तीर्थकरगणधराणामुपदेशेन ॥११॥ इति श्रीदशवैकालिकशब्दार्थवृत्तौ श्रीसमयसुन्दरोपाध्यायविरचितायां द्वितीयमध्ययनम् ॥२॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy