SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ १५६ राय धनपतसिंघ बढाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. नम्। सुजाषितं संवेगनिवन्धनम् । अङ्कशेन यथा नागो हस्ती एवं धर्मे संप्रतिपादित इत्यर्थः। केन । अङ्कशतुल्येन वचनेन । अङ्कशेन जहा णागो त्ति। एब उदाहरणं वसंतपुरं नयरं । तब एगा शवहुया नदीए एहाइ । अन्नो य तरुणो तं दण जण । सुण्हायं ते पुब एसा नई पवरसोहियतरंगा । एए नदीरुरका । अहं च पाएसु ते पडिठ। ताहे सा पडिनण। सुहया होउ नई। ते चिरंजीवंतु जे नरुका। सुण्डायपुरयाणं धत्तीहामो पियं का।सो य तीसे घरं वा दारं वा ण याण। तीसे य बितिधियाणि चेडरूवाणि रुके पलोयंताणि अचंति । तेण ताणं पुप्फफलाणि सुबदूणि दिसाणि । पुछियाणि याका एसा । ताणि नणंति अमुगस्स सुहा । सो य तीए विरहं न लहति । तर्ड परिवाश्यं उलग्गिउमाढत्तो।जिस्का दिन्ना। सा तुझा जण। किं करेमि उलग्गए फलं । तेण जणिया अमुगस्स सुण्डं मम कए जणाहि । तीए गंतूण जणिया। अमुगो ते एवंगुणजाती पुल।ताए रुहाए पउवगाणि धोवंतीए मसिलित्तएण हबेण पिछीए आया। पंचंगुलियं उध्यिं । अवदारेण निखूढा । गया तस्स साहाणामं पि सा तव ण सुणे । तेण णायं कालपंचमीए अवदारेण अश्गंतवं । अग य असोगवणियाए मिलियाणि सुत्ताणि य जाव पस्सवणागएण ससुरेण दिहाणि । तेण णायं ण एस मम पुत्तो पारदारिज को।पछा पाया तेण णेजरं गहियं चेश्यं य तीए । सो नपिणास लहुं श्रावश्काले साहेऊं करेजासि।श्यर! गंतूण जत्तारं जण एब घम्मो।असोयवणियं वच्चामो। गंतूण सुत्ताणि।खणमेत्तंसुविऊण जत्तारं उध्वेश्नण य । एयं तुल कुलाणुरूवं । ज णं मम पाया ससुरोणेउरं कढ। सा लण। सुवसु पनाए लनिहिति।पनाए थेरेणं सिंहासो य रुहो जण विवरीज थेरोत्ति। शेरो नणश् मया दिठो अन्नो पुरिसो। विवाए जाए सा नण । अहं अप्पाणं सोहयामि । एवं करेहि । तर्ज बहाया कयबलिकम्मा गया जरकघरं। तस्स ज़रकस्स अंतरेण गळंतो जो कारगारी सो लग्ग अकारगारी नीसर । तर्ज सो विडंपियतमा पिसायरूवं काऊण पिरंतरं घणं कंठे गिण्ह । त सा गंतूण तंजकं जण।जो मम मायापिनदिम जत्तारो । तं च पिसायं मोत्तण जइ अमं परिसं जाणामि तो म तुमं जाणियसि त्ति । जरको विलको चिंते। एस य केरिसाइं धुत्ती मंते । अहग:पि वंचि तीए।णनि सश्त्तणं खुधुत्तीए।जाव जरको चिंतेश्ताव सा णिफिडिया।तन से थेरो सबलोगेण विलकीक हीलिय। तर्ज थेरस्स तीए अधिईए णिहाणहा।रलो य कसे गयं । रमा सदाविऊण अंतेउरवाल कउँ । अनिसेकं च हबिरयणं वासघरस्स हेछा वकं अब । य एगा देवी हनिमिठे आसत्ता। णवरं हबीचोंवालया हछेण
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy