SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके द्वितीयाध्ययनम् । एय तिमि रयणाणि लोगसाराणि परिचश्ण पवश्या । दितो । एगो धम्मपुरिसो सुधम्मसामिणो सयासे कहार पत्र निरकं हिंमंतो लोएए नएइ । एसो सो कार । सो सेहत्ते आयरियं जाइ । मयं अमन ह । यहं न सक्केमि हिया हिसत्तए । यरिएहिं अन आपुर्ति वच्चामो त्ति । न माकप्पपाजग्गं खित्तं किं एयं न जवइ । जेण अटके मठ वच्चाह । यायरिएहिं जयिं जहा सेहनिमित्तं । न जम अह वीसचा श्रहमेयं लोगं उवा निवारेमि । वि श्रयरिज । विश्ए दिवसे तिमि रयणकोडी तवियाई । उग्घोसावियं नगरे | जहा न दाणं देश | लोगो आग । जयिं चण । तस्साहूं या तिमि कोमी देमि । जो एयाई तिमि परिहर अग्गी पाणियं महिaियं य | लोगो जइ । एएहिं विणा किं सुवसकोमी हिं । अन जइ । तो किं are | दम ति पa । जो वि गिरad पव तेण वि एयाउ तिमि सुवसको - डी परिचत्ता । सच्चं सामि हि लोगो पत्ती । तम्हा अपरिहीणो वि संजमे वि तिमि लोग साराणि अग्गी उदयं महिलाई य परिच्चयंतो चाइ त्ति लन‍ | कृतं प्रसनेति सूत्रार्थः ॥ ३ ॥ समाइ पेहा इत्यादि सूत्रम् । समाइ पेदाइ परिवतो, सिया मणो निस्सरई वहिदा ॥ न समदं नावि वि तीसे, इच्चेव तान विश्क रागं ॥४॥ ( अवचूरिः ) तस्यैवं त्यागिनः समया आत्मपरतुल्यया प्रेक्षया दृष्टया परित्रजतः संयमे प्रवर्तमानस्य मनः स्यात्कदा चिदचिन्त्यत्वात्कर्मगतेः । संयमगेहाद्द हिर्मुक्तजोगिनः पूर्वी मनुस्मरणादिना अनुक्तनोगिनश्च कुतूहलादिना । न सा मम नायहं तस्या इत्येवं रागं ततस्तस्याः सकाशाद्व्यपनयेत् ॥ ४ ॥ ( अर्थ ) हवे साधुने विषयस्मरणादिकथी संयमयी चलित थवानो प्रसंग थावे, तो तेनो सूत्रकार उपाय कहे वे समाइति । ( समाइ के० ) समया एटले परतुल्य अर्थात् काय उपर समान एवी ( पेहाइ के० ) प्रेक्षया एटले दृष्टि करी ( परियंतो के ० ) परित्रजतः एटले चालतो अर्थात् गुरुना उपदेशची संयममां वर्तमान थने द्रव्यादिपरिग्रहनो त्याग करनारा साधुनुं ( मणो के० ) मनः पटले मन पूर्वयुक्त विषयना स्मरणयी तथा जेणें विषयोग पूर्व कम्या नहिं दाय तेनुं विपयोग करवाना कुतूहलथी ( सिया के० ) कदाचित् एटले कर्मगति विचित्र होवाथी को प्रसंगे ( वहिया के० ) बहिः एटले संयमरूप गृहवी बाहिर ( निस्सर के० ) निःसरति एटले नीकळे, तो ते साधु एम चिंतवे के, जेना स्मर
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy