SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ २ राय धनपतसिंघ बढाउरका जैनागमसंग्रह नाग तेतालीस-(४३)मा. परहित एवा थका (जे के ) ये एटले जे पुरुषों (क्वगंधमलंकारं के०) वस्त्रधालंकारं एटले पट्टादि वस्त्र, चंदनकटकादि गंध, मुकुटादि अलंकार (श्ली के०) स्वयः एटले कामरूपदेशोङ्गव अनेक प्रकारनी स्त्रियो, ( सयणाणि य के०) शनानि च एटले पर्यकादिक शय्या, अने चकारथी आसनादिक एटला विषयोने न मुंजंति के०) न झुंजते एटले जोगवता नथी. (से के०) सः एटले ते पुष (चा त्ति के०) त्यागीति एटले साधु एवे प्रकारें (न उच्च के०) नोच्यते एटले केहवातो नथी. अहीं चाणक्य महेतानी कथा जाणवी ॥२॥ ___(दीपिका ) अयोग्य एव कथं यत आह । वस्त्राणि चीनांशुकादीनि गन्धाः कोष्टपुटादयः । अलंकाराः कटकादयः। अनुस्वारोऽलादणिकः। स्त्रियोऽनेकप्रकाराः। शयनानि पर्यादीनि । चशब्दादासनादीनि । एतानि वस्त्रादीनि । किम् । अबन्दा अस्ववशाः ये केचन न जुञ्जते न आसेवन्ते। न स त्यागीत्युच्यते न स श्रमण इति । अत्र सूत्रगतेर्विचित्रत्वाबहुवचनेऽप्येकवचननिर्देशः ॥२॥ (टीका) अस्य व्याख्या । वस्त्रगन्धालंकारानित्यत्र वस्त्राणि चीनांशुकादीनि । गन्धाः कोष्ठपुटादयः । अलंकाराः कटकादयः। अनुस्वारोऽलाक्षणिकः। स्त्रियोऽनकप्रकाराः । शयनानि पर्यादीनि । चशब्द आसनाद्यनुक्तसमुच्चयार्थः। एतानि व स्त्रादीनि । किम् । अबन्दाःअखवशा ये केचन न जुञ्जते नासेवन्ते । किं बहुवचनोई शेऽप्येकवचन निर्देशः । विचित्रत्वात्सूत्रगतेर्विपर्ययश्च भवत्येवेति कृत्वा आह । नासौ त्यागीत्युच्यते सुबन्धुवन्नासौ श्रमण इति सूत्रार्थः । कः पुनः सुबन्धुरित्यत्र कथानकम् । जया णंदो चंदगुत्तेण णिलूढो । तया तस्स दारेण निग्गवंतस्स उहिया चंद गुत्ते दिहिं बंधे। एयं अकाणयं जहा आवस्सए जाव बिंदुसारो राया जाऊ । णदसंति य सुवंधू णाम अमच्चो । से चाणकस्स पट्टे समावलो। बिदाणि मग्ग। अमया रायाणं विसवे । ज वि तुम्हे अम्हं वित्तं ण देह । तहा वि अम्हाह तुम्ह हियं वत्तवं । जणियं च तुम्ह माया चाणकेण मारिया । रन्ना धाई पुछिया । श्रामंति।कारणं ण पुछियं । केण वि कारणेण रलो य सगासं चाणको आगर्छ । जा. व दिहिं ण देई ताव चाणको चिंते।रुको एस राया। अहं गयाजत्ति का दवं पुत्तः । पजत्ताणं दाऊणं संगोवित्ता य गंधा संजोश्या । पत्तयं च लिहिऊण सो वि जागा समुग्गे बूढो । समुग्गो य चउसु मंजूसासु झूढो।तासु बुनित्ता पुणो गंधो वरए छूढा। तं. बहूहि कीलियाहिं सुघमियं करेत्ता । दवजायं णातवग्गं च धम्मे णिजश्त्ता । अ डवीए गोकुलहाणे इंगिणिमरणं अवगर्छ । रला य पुत्रियं । चाणको किं करे ।
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy