SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके प्रथमाध्ययनम् । 1 मित्ययमेवकार उपप्रदर्शने । तुरवधारणे । अयमेवावयवानां प्रमाणाङ्गलकणानां चतुर्णां प्रतिज्ञादीनां प्रतिपक्षो विपक्षः पञ्चमोऽवयव इति । आह । दृष्टान्तस्याप्यत्र विपक्ष उक्त एव तत्किमर्थं चतुर्णामित्युक्तम् । उच्यते । हेतोः सपक्ष विपक्षाच्यामनुवृत्तिव्यावृतिरूपत्वेन दृष्टान्तधर्मत्वात्तद्विपक्ष एव चास्यान्तर्जावाददोष इत्युक्तः पञ्चमोऽवयवः । षष्ठ उच्यते । तथा चाह । इत उत्तरत्र षष्ठोऽवयवो विपक्षप्रतिषेधस्तं वदयेऽनिधास्य इति गाथार्थः । इयं सामान्येनानिधायेदानी माद्यद्वय विपक्षप्रतिषेधमनिधातुकाम ह ॥ सायं संमत्तपुमं, हासरई आउनामगोयसुहं ॥ धम्मफलं आइपुगे, विवकप डिसेह मो एसो ॥ १४८ ॥ व्याख्या ॥ सायंति शातवेदनीयं कर्म । संम तं ति सम्यक्त्वं सम्यग्नावः सम्यक्त्वं सम्यक्त्वमोहनीयं कर्मैव । पुमंत पुंवेदमोहनीयं । हासंति हस्यतेऽनेनेति दासः । तद्भावो हास्यं हास्यमोहनीयम् । रम्यतेऽनयेति रतिः क्रीडाढेतुः रतिमोहनीयं कर्मैव । श्रायुः । नामगोयसुहं ति । अत्र शुभशब्दः प्रत्येकमनिसंबध्यते । अन्ते वचनात्ततश्च श्रायुः शुनं नामशुनं गोत्रशुभम् । तत्रायुः शुनं तीर्थकरा दिसंबन्धि । नामगोत्रे अपि कर्मणी शुभे तेषामेव जवतः । तथा हि यशो - नामादि शुनं तीर्थकरादीनामेव जवति । तथोच्चैर्गोत्रं तदपि शुनं तेषामेवेति । धर्मफलमिति । धर्मस्य फलं धर्मफलम् । धर्मेण वा फलं धर्मफलं एतदहिंसादेर्जिनोक्तस्यैव धर्मस्य फलम् । अहिंसादिना जिनोक्तेनैव च धर्मेणैव फलमवाप्यते । सर्वमेव चैतत्सुखहेतुत्वाद्धितम् । अतः स एव धर्मों मङ्गलं न श्वशुरादयः । तथाहि मयते • हितमनेनेति मङ्गलम् । तच्च यथोक्तधर्मेणैव मङ्गयते नान्येन तस्मादसावेव मङ्गलं न जिनवचनबाह्याः श्वशुरादय इति स्थितम् । श्राह । मङ्गलबुद्ध्यैव जनः प्रणमतीत्युक्तं तत्कथमित्युच्यते । मङ्गलबुद्ध्यापि गोपालाङ्गनादिर्मोह तिमिरोपलुतबुद्धिलोचनो जनः प्रणमन्नपि न मङ्गलत्वनिश्चयायालम् । तथाहि न तैमिरिक द्विचन्द्रोपदर्शनं सचेतसां चष्मतां द्विचन्द्राकारायाः प्रतीतेः प्रत्ययतां प्रतिपद्यते । तडूप एव तद्रूपाध्यारोपकारेण तत्प्रवृत्तेरिति । इडुगं ति । श्रायद्वयं प्रागुक्तं तस्मिन्नाद्ययविषये विपक्षप्रतिषेधः । मो इति निपातो वाक्यालंकारार्थः । एप इति यथा वर्णित इति गाथार्थः । श्वमाद्यद्वय विपक्षप्रतिषेधः प्रतिपादितः । संप्रति हेतुतबुद्ध्योविपक्षप्रतिषेधप्रति पिपादविषयेदमाह ॥ श्रजिइंदिय सोब दिया, वहगा जड़ ते विनामद्यं ॥ गोद्य सीट, हेजविजत्तीण परिसेहो ॥ १४५ ॥ व्याख्या ॥ न जितानि श्रोत्रादीनीन्द्रियाणि यैस्ते तथोच्यन्ते । उपधिश्वद्म मायेत्यनर्थान्तरम् । उपधिना सह वर्तन्त इति सोपधयो मायाविनः परव्यंसका इति यावत् । अथवा उपदधातीत्युपधिः वस्त्राद्यनेकरूपः परिग्रहः । तेन सह वर्तन्ते ये ते तथाविधा 66
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy