SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके प्रथमाध्ययनम्। ६७ म्मगर्ल समास उविहा । तउदयवेययजीवा, विहंगमा पप्प विहगगई ॥ १२५ ॥ ॥ व्याख्या ॥ इह गम्यतेऽनया नामकर्मान्तर्गतया प्रकृत्या प्राणिनिरिति गतिः । विहायस्याकाशे गतिविहायोगतिः कर्मप्रकृतिरित्यर्थः । तथा चलनगतिरिति । चलिः रयं परिस्पन्दने वर्तते । चलनं स्पन्दनमित्येकोऽर्थः । चलनं च तमतिश्च सा चलनंगतिर्गमनक्रियेतिनावः। कर्मगतिस्तु समासतो हिविधेत्यत्र तुशब्द एवकारार्थः। स चावधारणे।कर्मगतिरेव द्विविधा न नावगतिस्तस्या एकरूपत्वेन व्याख्यातत्वात् । तत्र तउदयवेदकजीवा इत्यत्र तदित्यनेनानन्तरनिर्दिष्टां विहायोगतिं निर्दिशति। तस्या विहायोगतेरुदयस्तउदयो विपाक इत्यर्थः । तथा वेदयन्ति निर्जरयन्ति उपन्जुञ्जन्तीति वेदः कास्तमुदयस्य वेदकाश्च ते जीवाश्चेति समासः।आह । तदयवेदका जीवा एव नवन्तीति विशेषणानर्थक्यम्। नाजीवानां वेदकत्वावेदकत्वयोगेन सफलत्वात्।अवेदकाश्च सिझा इति। विहंगमाः प्राप्यविहायोगतिमित्यत्र विहे विहायोगतरुदयाउनबन्तीति विहंगमाः। प्राप्याश्रित्योकिं प्राप्य। विहायोगतिम् । विहायोगतिरुक्ता ताम् । विपर्यस्तान्यवराण्येवं तु अष्टव्यानि । विहायोगति प्राप्य तऽदयवेदकजीवा विहंगमा इति गाथार्थः । अधुनाः द्वितीयकर्मगतिनेदमधिकृत्याह ॥ चलणंकम्मग : खलु, पमुच्च संसारिणो नवे जीवा ॥ पोग्गलदवाई वा, विहंगमा एस गुणसिद्धी॥१६॥ व्याख्या। चलनं स्पंदनं तेन कर्मगतिर्विशेष्यते। कथम्। चलनाख्या या कर्मगतिः। सा चलनक मंगतिः। एतदुक्तं नवति।कर्मशब्देन क्रियानिधीयते। सैव गतिशब्देन। सैव चलनशब्देन च। तत्र गतेविशेषणं क्रिया। क्रियाविशेषणं चलनम्। कुतः व्यभिचारादिह गतिस्तावन्नरकादिका जवति।अतः क्रिया विशेष्यते। क्रियाप्यनेकरूपा जोजनादिका। ततश्चलनेन विशेष्यते। अतश्चलनाख्या कर्मगतिश्चलनकर्मगतिस्तामनुस्वारोऽलादणिकः। खबुशब्द एवकारार्थः । स चावधारणे । चलनकर्मगतिमेव न विहायोगतिं प्रतीत्याश्रित्य । किम्। संसरणं संसारः। संसरणं ज्ञानावरणादिकर्मयुक्तानां गमनं स एषामस्तीति संसारिणः । अनेन सिद्धानां व्युदासः । जवे इत्ययं शब्दो नवेयुरित्यस्यार्थे प्रयुक्तः। जीवा उपयोगादिलक्षणाः । ततश्चायं वाक्यार्थः । चलनकर्मगतिमेव प्रतीत्य संसारिणो नवेयुर्जीवा विहंगमा इति। विहं गबन्ति चलन्ति सर्वैरात्मप्रदेशैरिति विहंगमाः । तथा पुजलऽध्याणि वेत्यादिपूरणगलनधर्माणः पुजलाः। पुजलाश्च ते अव्याणि च तानि पुजलजव्याणि । अव्यग्रहणं विप्रतिपत्तिनिरासार्थम् । तथा चैते पुजलाः कैश्चिद व्याः सन्तोऽज्युपगम्यन्ते । 'सर्वे जावा निरात्मानः' इत्यादिवचनादतः पुजलानां परमार्थसडूपताख्यापनार्थ अव्यग्रहणम् । वाशब्दो विकल्पवाची । पुजलव्याणि वा संसारिणो वा जीवा विहंगमा इति। तत्र जीवानधिकृत्यान्वर्थो
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy