SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ० राय धनपतसिंघ बहारका जैनागमसंग्रह नाग तेतालीस (४३)- मा. यं । कुंord जहा एगो तो सपुत्तो पब । सो य चेल तस्सव हो । यमाय । खंता ण सक्केमि अणुवाहणो हिंडिजं । यणुकंपा खंतेष दिसा वाहणा । ताड़े जइ । उवरितला सीएए फुहंति । खलिता से कया । पुणो । सीसं मे व डन । ताहे सीसवारिया से लाया । तादे जइ । ण सक्केमि निरकं हिंडिनं । तो से पसिए हियस्स आइ । एवं तरा मि खंत मी सुविनं । ताहे संथारो से अणुसाठे । पुणो जइ । ए तरामि खंत लोयं काउं । तो खरेण पकिद्यियं । ताहे जइ । अन्हाण्यं न सक्केमि । तर्ज से फासुयपाएण कप्पो दिes | थायरियपाजग्गं वजुयलयं धिप्पर । एवं जं जं जप तं तं सो खंतो ऐहपडिबको तस्सणुजाण । एवं काले गछमाणे पनर्जि । न तरामि विरयया विणा अधिनं खंतत्ति । ताहे खंतो जइ । सो जोगो ति काऊ पसिया प्फेि डिर्ज । कम्मं काउं ण याणे । प्रयाणंतो उपसंख डीए काउं जिसे मर्ज । विसयविसहो मरिठं महिसो आया वाहिर । सोय तो सामपरियागं पालेऊण याजकये कालगर्ज देवेसु उववसो । उहिं पतंजइ । उहिणा आनोएऊण तं चेल्लयं पुवणेदेणं तेसिं गाहाणं हबर्ड किए | darinीए जो वादेश् य गरुगं तं । यतरंतो वोढुं तोत्तएण विधेनं न‍ ण तरामि खंता जिकं हिंडिलं । एवं भूमीए सयणं लोयं काळं एवं ताणि वयणाणि सवाणि उच्चारे जाव अविरययाए विणा न तरामि खंतति । ताहे एवं जणंतस्स तस्स महिसस्स इमं चित्तं जायं कहं एरिसं वकं सुखं ति । ताड़े ईहापूहमग्गणगवेसणं करे । एवं चिंतयंतस्स तस्स जाईसरणं समुप्पन्न | देवेण उही पत्ता | संबुद्धों पछा जत्तं पच्चरकाइत्ता देवलोगं गर्नु । एवं पए पर विसीदंतो संकष्पस्स वसं गछइ । जम्हा एस दोसो तम्हा श्रहारससीलिंगसहस्साणं सारणापिमित्तं एए अवराहपर वद्येद्य । तथा चाह ॥ श्रहारसन सहस्सा, सीलंगाणं जिणेहिं पन्ना ॥ सिं पडिरकण्डा, वराहपए उ वद्येद्या ॥ १८२ ॥ व्याख्या ॥ अष्टादशसहस्राणि । तुखधारणे । अष्टादशैव शीलं जावसमाधिलक्षणं तस्याङ्गानि नेदाः कारणानि वा । शीलाङ्गानि तेषां जिनैः प्रानिरूपितशब्दार्थः प्रज्ञप्तानि प्ररूपितानि । तेषां शीला - ङ्गानां परिरक्षणार्थं परिरक्षण निमित्तमपराधपदानि प्राग्निरूपितस्वरूपानि वर्जयेऊ - ह्यादिति गाथार्थः । सांप्रतं शीलाङ्गसहस्रप्रतिपादनोपायभूतमिदं गाथासूत्रमाह ॥ जोए करणे सन्ना, इंदियोमा समणधम्मे य ॥ सीलिंगसहस्साणं, अधारसगस्स निष्पत्ती ॥ १०३ ॥ सामन्नपुवयनिद्युक्त्ती संमत्ता ॥ २ ॥ व्याख्या ॥ तह ताव जोगो तिविहो का वायाए मणेणं ति । करणं तिविदं कथं कारियं श्रणुमो |:
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy