SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ 900 राय धनपतसिंघ बहारका जैनागमसंग्रह नाग तेतालीस (४३) - मा. स्या व्याख्या । अथवा ज्ञान क्रिया नयमतं प्रत्येकमनिधायाधुना स्थितपक्षमुपदर्शयनाह । सवे सिं गाढ़ा । सर्वेषामपि मूलनयानाम् । श्रपिशब्दात्तद्भेदानां च नयानां द्रव्या स्तिकादीनां बहुविधवक्तव्यतां सामान्यमेव विशेषा एवमुजयमेव वानपेक्ष्यमित्यादिरूपाम् । अथवा नामादिनयानां कः कं साधु मिछतीत्यादिरूपां निशम्य श्रुत्वा तत्सर्वनय विशुद्धं सर्वनयसंमतं वचनं यच्चरणगुणस्थितः साधुर्यस्मात्सर्वनया एव जावविषयं निदेपमिहन्तीति गाथार्थः ॥ ॥ नमो वर्द्धमानाय जगवते । व्याख्यातं चूडाध्ययनम् । तव्याख्यानाच्च समाप्ता दशवैका लिकीका ॥ समाप्तं दशवैकालिकं चूलिकासहितं नियुक्तिटीकासहितं च ॥ इत्याचार्य श्री हरिजसूरिविरचिता दशवैकालिकटीका समाप्ता ॥ महत्तराया या कन्या धर्मपुत्रेण चिन्तिता ॥ आचार्य रिज टीकेयं शिष्यबोधिनी ॥ १ ॥ दशवैकालिके टीकां विधाय यत्पुण्यमर्जितं तेन ॥ मात्सर्य डुःख विरहा- हुणानुरागी जवतु लोकः ॥ २ ॥ 0
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy