SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके वितीया चूलिका । ६ए पड़ी श्राचार्य तेनी साथे उपासरे श्राव्या. उपयोग दीधो के, 'एनुं आयुष्य केटलुं जे.' झानबलथीश्राचार्ये जाण्यु के, एनुं आयुष्य ब मास बाकी जे. पठी विचार कस्यो के, एटला थोडा समयमां ए.मनक कृतार्थ शीरीते थशे चउदपूर्वी कारण पडे पूर्वमांधी सूत्रनो उद्धार कहे, मनेपण या कारण प्राप्त थयुं बे, माटे उकार करूं. एवो विचार करी आचार्यजीए पूर्वमांथी दस अध्ययननो जहार कस्यो. मनकने ते दस अध्ययन नणावतां मास लाग्या. ब मास पूर्ण थतांज मनके समाधिमां काल कस्यो. त्यारे श्राचार्यना नेत्रमा श्रानंदाश्रु श्राव्यां. जसजनविगेरे साधुए आ श्रुनुं कारण पूबवायी मनकनुं वृत्तांत श्राचार्यजीए कह्यु. ते सांजली 'गुरुपुत्र एवा मनकनी सेवा आपणाश्री बनी नहि' एवो ते साधुऊने पस्तावो थयो. पठी संघना आग्रहथी सज्जंजव सूरिए उद्धरेला अध्ययन प्रकट राख्या. तेज दस अध्ययन दशवैकालिकना नामथी प्रसिद्ध बे. बे चूलिक तो श्रीसंघने श्रीसीमंधर खामीए नेट मोकलेली ए वात प्रसिक . माटे अहिं विस्तार करता नथी. इति श्री दशवैकालिकनो बालावबोध संपूर्ण..॥ श्रथ प्रशस्तिमाह ॥ . हरिजमकृता टीका वर्तते विषमा परम् ॥ मया तु शीघ्रबोधाय शिष्यार्थं सुगमा कृता ॥१॥ चंकुले श्रीखरतर-गडे जिनचन्प्रसूरिनामानः ॥ जाता युगप्रधानास्तविष्यः सकलचन्छगणिः ॥२॥ तविष्यसमयसुन्दर-गणिना च स्तम्जतीर्थपुरे चक्रे॥ दशवैकालिकटीका शशिनिधिशृङ्गार ( १६९१) मितवर्षे ॥३॥ अर्थस्थानवबोधेन मतिमान्द्यान्मतित्रमात् ॥ जिनाज्ञा विपरीतं य-त्तन्मिथ्यापुष्कृतं मम ॥ ४ ॥ ममोपरि कृपां कृत्वा शोधयन्तु बुधा श्माम् ॥ परोपकरणे यस्मात्तत्परा उत्तमानराः ॥ ५॥ टीका करणतः पुण्यं, यन्मयोपार्जितं नवेत् ॥ तेनाहमिदमिछामि, बोधिरत्र परत्र मे ॥ ६॥ शब्दार्थवृत्तिटीकायाः श्लोकमानमिदंस्मृतं ॥ सहस्रत्रयमग्रेच पुनः सार्धचतुःशतम् ॥ ७ ॥ इति श्रीसमयसुन्दरोपाध्यायविरचितश्रीदशवैकालिकशब्दार्थवृत्तिप्रशस्तिः संपूर्णा । . अथ दीपिकोपसंहारः।। - अत्र दशवैकालिककारकशय्यं नवसूरेस्तत्पुत्रमनकमुनेश्च संबन्धसूचकं सुमपुष्पिकाध्ययन नियुक्तिगाथाहिकं यथा ॥ सेज्जनवं गणहरं, जिणपमिमादसणेण पडिबुकं ॥ मणगपिअरं दसका-लिअस्स निजूहगं वंदे ॥ १॥ मणगं पमुच्च सेज्जन
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy