SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके वितीया चूलिका। ६१ व्याख्या । यस्य साधोरीदृशाः स्वहितालोचनप्रवृत्तिरूपा योगा मनोवाकायव्यापारा जितेन्जियस्य वशीकृतस्पर्शनादीन्जियकलापस्य धृतिमतः संयमे सकृत्तिकस्य सत्पुरुषस्य प्रमादजयान्महापुरुषस्य नित्यं सर्वकादं सामायिकप्रतिपत्तेरारज्यामरणान्तम् । तमाहर्लोके प्रतिबुद्धजीविनं तमेवंचूतं साधुमाहुर निदधति विद्वांसः । लोके प्रा. णिसंघाते प्रतिबुद्धजी विनं प्रमादनिझारहितजीवितशीलम् । स एवंगुणयुक्तः सन् जीवति संयमजीवितेन कुशलानिसंधिनावात् सर्वथा संयमप्रधानेन जीवितेने ति सूत्रार्थः ॥ १५ ॥ अप्पा खलु सर पर रकिबो, सविदिएहिं सुसमाहिएहिं॥ अररिक जाश्पदं जवे, सुरकि सबज्दाण मुच्चरत्ति बेमि ॥१६॥ . विवित्तचरिआ चूला सम्मता॥२॥ ३३ दसवेलिअं सुत्तं संमत्तं ॥ शुनम् ॥ (श्रवचूरिः) शास्त्रमुपसंहरन्नुपदेशसर्वस्वमाह । श्रात्मा।खलुशब्दो विशेषणार्थः। शक्तो सत्यां परोऽपि सततं सर्वकालं रक्षितव्यः पालनीयः पारलौकिकापायेन्यः। कथम् । सन्धियैः स्पर्शनादिनिः सुसमाहितेन निवृत्तविषयव्यापारेणेत्यर्थः । अरक्षणरक्षणयोः फलमाद । अरक्षितः सन् जातिपन्थानं जन्ममार्गमुपैति । सुरक्षितो यथागममप्रमादेन सर्वपुःखेच्यः शारीरमानसेच्यो विमुच्यते । इति ब्रविमीति पूर्ववत् ॥ १६ ॥ इति छितीयचूला व्याख्याता ॥२॥ (अर्थ.) हवे शास्त्रनो उपसंहार करता उपदेशनो सार कहे . (हु खलु के०) खलु एटले निश्चये (अप्पा के०) श्रात्मा एटले पोतानो आत्मा जे ते (सययं के) सततं एटले निरंतर (सुसमाहिएहिं के०) सुसमाहितः एटले सारा समाधिमा राखेल एवा ( सविदिएहिं के०) सर्वेजियः एटले सर्व इंजियोवडे (रस्कियो के) रक्षितव्यः एटले रक्षण करवो. कारण के, श्रात्मा जे ते (थरकि के) अरक्षितः एटले बराबर संयमवडे रक्षण कख्यो न होय तो (जापहं के) जातिपथं एटले संसारप्रत्ये ( उवेश के०) उपैति एटले पामे बे. अने (सुरकिर्ड के ) सुरक्षितः एटले सम्यक् प्रकारे संयमवडे रक्षण कस्यो होय तो ( सवडहाण के०) सर्वपुःखेच्या एटले सर्व उःखथी (मुच्चर के०)मुच्यते एटसे मुक्त थाय बे. (त्ति बेमि के ) इति ब्रवीमि एटले तीर्थकर गणधरना उपदेशथी हुँ एम कहुं हुं. ॥ १६ ॥ इति श्री दशवैकालिकनी बीजी चूलिकानो बालावबोध संपूर्ण. ॥॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy