SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके वितीया चूलिका । តូចៗ (अर्थ. ) एवी रीते विचरनार साधु न सीदाय तेनो उपाय कहे . जो इत्यादि सूत्र. ( जो के ) यः एटले जे साधु (पुवरत्तावररत्तकाले के) पूर्वरात्रापररात्रकाले एटले रात्रिना प्रथम अने चरम प्रहरने विषे ( अप्पगं के) श्रात्मानं एटले पोताने (अप्पएणं के० ) आत्मना एटले पोते ( संपिकए के) संप्रेक्षते एटले सू- ... त्रोक्त प्रकारवडे तपासे. ते आ रीते (मे के०) मया एटले में (किं के०) किं एटले कयुं (किच्च के) कृत्यं एटले करवायोग्य एवं तपस्या प्रमुख कृत्य (कडं के०) कृतं एटले कडे. तेमज (किं के ) कयु (म के ) मम एटले मारा (किच्चसेसं के) कृत्य शेषं एटले करवायोग्य कार्य बाकी , तथा (किं के) किं एटले कयुं ( सकणिऊं के) शक्यं एटले माराथी बनी शके एवं वेयावच प्रमुख कार्य ( न समायरामि के०) न समाचरामि एटले आचरतो नथी ॥ १२ ॥ (दीपिका. ) एवं विशुझविविक्तचर्यावतोऽसीदनगुणोपायमाह । यः साधुर्नवेत् स पूर्वरात्रापररात्रकाले रात्रौ प्रथमचरमप्रहरयोरित्यर्थः । संप्रेक्षते सूत्रोपयोगनीत्यात्मानं कर्मजूतमात्मनैव करणजूतेन प्रेदते।कथं प्रेदत इत्याह।किं मे कृतमिति। बान्दसिकत्वातृतीयार्थे षष्ठी। किं मया कृतं शक्तेरनुरूपं तपश्चरणादि योगस्य । किंच मम कृत्यशेषं कर्तव्यात् शेषमुचितम् । पुनः किंच शक्यं वयोऽवस्थाऽनुरूपं वैयावृत्त्यादि अहं न समाचरामीति । तस्याकरणे हि तत्कालनाश इति ॥ १५ ॥ (टीका.) एवं विविक्तचर्यावतोऽसीदनगुणोपायमाह । जो त्ति सूत्रम् । अस्य व्याख्या । यः साधुः पूर्वरात्रापररात्रकाले रात्रौ प्रथमचरमयोः प्रहरयो रित्यर्थः । संप्रेक्षते सूत्रोपयोगनीत्या आत्मानं कर्मन्नूतमात्मनैव करणनूतेन । कथमित्याह । किं मे कृतमिति बन्दसत्वात्तृतीयार्थे षष्ठी । किं मया कृतं शक्त्यनुरूपं तपश्चरणादि योगस्य । किंच मम कृत्यशेषं कर्तव्यशेषमुचितम् । किं शक्यं वयोऽवस्थानुरूपं वैयात्यादि न समाचरामि न करोमि । तदकरणे हि तत्कालनाश इति सूत्रार्थः ॥१२॥ किं मे परो पास किंच अप्पा, किं वाहं खलिअं न विवऊयामि॥ .. इच्चेव सम्मं अणुपासमायो, अणागयं नो पडिबंध कुज्जा ॥१॥ (श्रवचूरिः) किं मम स्खलितं परः पश्यति । किं वात्मा मनाक्संवेगापन्नः । किंवाहमोघत एव स्खलितं न विवर्जयामि । इत्येवं सम्यगनुपश्यन्ननागतं प्रतिबन्धं न कुर्यादागामिकालविषयं संयमप्रतिबन्धं न करोतीति ॥ १३ ॥ . . (अर्थ. ) वली (परो के ) परः एटले खपद अथवा परपक्ष संबंधी को बीजो
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy