SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके वितीया चूलिका । ६७ (अर्थ.) एवी रीते विचरनार साधु न सीदाय तेनो उपाय कहे . जो इत्यादि सूत्र. (जो के) यः एटले जे साधु (पुत्वरत्तावररत्तकाले के) पूर्वरात्रापररात्रकाले एटले रात्रिना प्रथम अने चरम प्रहरने विषे (अप्पगं के) श्रात्मानं एटले पोताने (अप्पएणं के०) आत्मना एटले पोते (संपिरकए के) संप्रेक्षते एटले सूत्रोक्त प्रकारवडे तपासे. तेयारीते (मे के०) मया एटले में (कि के) किं एटले कयु (किच के) कृत्यं एटले करवायोग्य एवं तपस्या प्रमुख कृत्य (कडं के०) कृतं एटले कस्तूं. तेमज (कि के) कयु (म के) मम एटले मारा (किच्चसेसं के०) कृत्य शेषं एटले करवायोग्य कार्य वाकी , तथा (किं के० ) किं एटले कयुं ( सकणिऊं के) शक्यं एटले माराथी वनी शके एवं वेयावच प्रमुख कार्य ( न समायरामि के०) न समाचरामि एटले आचरतो नथी ॥ १५ ॥ (दीपिका.) एवं विशुद्धविविक्तचर्यावतोऽसीदनगुणोपायमाह । यः साधु वेत् स पूर्वरात्रापररात्रकाले रात्रौ प्रथमचरमप्रहरयोरित्यर्थः। संप्रेदते सूत्रोपयोगनीत्यात्मानं कर्मनूतमात्मनैव करणनूतेन प्रेदते।कथं प्रेदतश्त्याह। किं मे कृतमिति। गन्दसिकत्वातृतीयार्थे षष्ठी। किं मया कृतं शक्तेरनुरूपं तपश्चरणादि योगस्य । किंच मम कृत्यशेपं कर्तव्यात शेषमुचितम् । पुनः किंच शक्यं वयोऽवस्थाऽनुरूपं वैयावृत्त्यादि श्रहं न समाचरामीति । तस्याकरणे हि तत्कालनाश इति ॥ १२ ॥ (टीका.) एवं विविक्तचर्यावतोऽसीदनगुणोपायमाह । जो त्ति सूत्रम् । अस्य व्याख्या । यः साधुः पूर्वरात्रापररात्रकाले रात्रौ प्रथमचरमयोः प्रहरयोरित्यर्थः । संप्रेदते सूत्रोपयोगनीत्या आत्मानं कर्मनूतमात्मनैव करणनूतेन । कथमित्याह । किं मे कृतमिति गन्दसत्वात्तृतीयार्थे पष्ठी । किं मया कृतं शक्त्यनुरूपं तपश्चरणादि योगस्य । किंच मम कृत्यशेष कर्तव्यशेषमुचितम् । किं शक्यं वयोऽवस्थानुरूपं वेयात्यादि न समाचरामि न करोमि । तदकरणे हि तत्कालनाश इति सूत्रार्थः ॥ १२ ॥ किं मे परो पास किंच अप्पा, किं वाहं खलिअंन विवङयामि॥ श्चेव सम्म अणुपासमाणो, अणागयं नो पडिबंध कुना ॥१॥ (श्रवचूरिः ) किं मम स्खलितं परः पश्यति । किं वात्मा मनाकुसंवेगापन्नः । किंवाहमोघत एव स्खलितं न विवर्जयामि । इत्येवं सम्यगनुपश्यन्ननागतं प्रतिवन्धं न कुर्यादागामिकाल विषयं संयमप्रतिवन्धं न करोतीति ॥ १३ ॥ (अर्थ. ) वली (परो के० ) परः एटले खपक्ष श्रथवा परपद संबंधी को वीजो
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy