SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ mani.Charmire दशवैकालिके वितीया चूलिका। ६२ पत्तेरिति जावः। तथा स्वाध्याययोगे वाचनाद्युपचारव्यापार आचामाम्लादौ प्रयतोऽतिशययनपरो नवेत्तथैव तस्य फलवत्त्वाविपर्यय उन्मादादिदोषप्रसंगादिति सूत्रार्थः॥७॥ ण पडिन्नविज्जा सयणासणाई, सिङ निसिज तह नत्तपाणं ॥ गामे कुले वा नगरे व देसे, ममत्तनावं न कहिं पि कुजा ॥७॥ (अवचूरिः) न प्रतिज्ञापयेत् मासादिकल्पपरिसमाप्तौ गठन् नूयोऽप्यागतस्य ममैवैतानि दातव्यानीति प्रतिज्ञांन कारयेत् गृहिणम् । किमाश्रित्येत्याह । शयनासने शय्यां निषद्यांतथाजक्तपानमिति तत्र शयनं संस्तारकादि । श्रासनं पीठकादि । शय्या वसतिर्निषद्या स्वाध्याया दिनूमिः। तथा तेन प्रकारेण तत्कालावस्थानौचित्येन नक्तपानं खएखाद्यनादापानादि न तत्प्रतिज्ञापयेत् ममत्वदोषात् । सर्वत्रैव निषेधमाह । ग्रामे शालिग्रामादौ । कुले वा श्रावकादौ । नगरे वा साकेतादौ । देशे वा मध्यदेशादौ । ममत्वनावं ममेदमिति स्नेहमोहं न क्वचिउपकरणादिष्वपि कुर्यात्तन्मूल. स्वादुःखानाम् ॥ ॥ ७ ॥ (अर्थ.) वली ण पडिन्नविजा इत्यादि सूत्र, साधु जे ते मासकल्प विगेरे पूरो करीने विहार करवाने वखते ( सयणासणा के) शयनासने एटले संस्तारक प्रमुख शयन अने पीठक प्रमुख आसन प्रत्ये, (सिङ के०) शय्यां एटले वसति प्रत्ये, (निसिद्धां के०) निषद्यां एटले खाध्याय विगेरे करवानी नूमि प्रत्ये, (तह के०) तथा एटले तेमज (नत्तपाणं के०) नक्तपानं एटले अन्नपान प्रत्ये (ण पडिन्नविजा के०) न प्रतिज्ञापयेत् एटले श्रावक पासे कबूल करावे नहि. अर्थात् हुँ फरिथी श्रावीश त्यारे शयन, शासन प्रमुख मने आपवा. एवं विहार करती वखते श्रावकपासे नकी करावे नहि. कारण, तेम करवाथी ते वस्तुने विषे ममता उत्पन्न थाय ते.थने ममता सर्व अनर्थवें मूल . माटे (गामे के०) ग्रामे एटले शालिग्राम प्रमुख गामने विपे, (कुले के०) कुले एटले श्रावककुलादिकने विपे, (वा के०) अथवा (नगरे के०) नगरे एटले अयोध्या प्रमुख नगरने विपे, (व के०) अथवा (देसे के०) देशे एटले मध्यदेशादिकने विपे ( कहिं वि के) कचिदपि एटले कोइ ठेकाणे पण (ममत्तनावं के) ममत्वनावं एटले था मारूं ठे एवा परिणाम प्रत्ये (न कुजा के०) न कुर्यात् एटले न करे. ॥ ॥ - (दीपिका.)किंच साधुर्मासादिकटपसमाप्तावन्यत्र गठन् सन्निति गृहस्थं न प्रतिज्ञापयेत् नप्रतिज्ञा कारयेत् ।श्तीति किम्।पुनरागतस्य मम एतानि दातव्यानि। एतानि कानीत्या.
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy