SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ ..... दशवैकालिके वितीया चूलिका। जए अवयवाक्रमस्तु गाथानङ्गजयादर्थतस्तु सूत्रोपन्यासवदृष्टव्य इति। विहारचर्या ऋषीणां प्रशस्तेत्युक्तम् । तहिशेषोपदर्शनायाह । आश्न ति सूत्रम् । अस्य व्याख्या। थाकीर्णावमान विवर्जना च विहारचर्या ऋषीणां प्रशस्तेति । तत्राकीण राजकुलसंखड्यादि । अवमानं खपक्षपरपक्षप्रानृत्यजं लोकाबहुमानादि । अस्य विवर्जना। श्रकीर्णे हस्तपादादिलूषणदोषात् । अवमाने अलानाधाकर्मा दिदोषादिति । तथा उत्सन्नदृष्टाहृतं प्राय उपलब्धमुपनीतम् । उत्सन्नशब्दः प्रायोवृत्तौ वर्त्तते । यथा देवा उसन्नं सायं वेयणं वेएंति । किमेतदित्याह । नक्तपानमोदनारनालादि । इदं चोसन्नदृष्टाहृतं यत्रोपयोगः शुष्यति । गृहान्तरादारत इत्यर्थः । निरकग्गाही एगठ कुणबी श्र दोसुमुवगर्जगमिति वचनात् । इत्येवंचूतमुत्सन्नं दृष्टाहृतं जक्तपानमृषीणां प्रशस्तमिति योगः। तथा संस्दृष्टकट्पेन हस्तमात्रकादिसंसृष्टविधिना चरेनिकुरित्युपदेशः। अन्यथा पुरःकर्मादिदोषात् । संस्कृष्टमेव विशिनष्टि । तजातसंसृष्ट इत्यामगोरसादिसमानजातीयसंस्कृष्टे हस्तमात्रकादौ यतिर्यतेत यत्तं कुर्यात् । अतजातसंस्कृष्टे संसर्जनादिदोषादित्यनेनाष्टनङ्गसूचनम् । तद्यथा संसहे हवे संसठे मत्ते सावसेसे दवे इत्यादि । अत्र प्रथमनङ्गः श्रेयान् । शेषास्तु चिन्त्या इति सूत्रार्थः॥६॥ अमऊमंसासि अमरीश्रा, अनिकणं निविगॉगया अ॥ अनिकणं कानसग्गकारी, सप्नायजोगे पय दविजा ॥७॥ (श्रवचूरिः) उपदेशाधिकार एवाह । अमद्यमांसाशी नवेदिति योगः। श्रमसरी च न परोषी स्यात् । शनीदणं निर्विकृतिकश्च । निर्गतविकृतिकश्च निर्गतविकृतिजोगश्च पुष्टालम्बनानावे । गमनागमनादिषु कायोत्सर्गकारी स्यात् । र्यामप्रतिक्रम्य न किंचित्कुर्यात् । स्वाध्याययोगे वाचनादिव्यापारे अतिशयप्रयत्नवान् प्रयतो नवेत् । अन्यथाशुद्धतादोषात् ॥ ७॥ (अर्थ.) उपदेशना अधिकारमांज कहे . श्रमजा इत्यादि सूत्र | साधु जेते (श्र. मङमंसासि के०) श्रमद्यमांसाशी एटले मद्यनुं पान अने मांसनुं नक्षण न करनार एवा, (श्रमहरी के०) श्रमत्सरी एटले को पण जीवनी साये मत्सर न करनार एवा (च के०), च एटले वली (अजिरकणं के०) अन्नीक्ष्णं एटले वारंवार (निविगश् के) निर्विकृतिकः एटले नीवी प्रत्ये (गया के०) गता एटले अंगीकार करनार एवा अर्थात् तेवू कां पुष्ट कारण होय तोज उचित विगश्नो थाहार करे, नहि तो प्राये विगश्नो त्याग करे एवा (श्र के) च एटले वली (अनिरकणं केव) थनी
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy