SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ ६द राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. बेन । संवर इन्द्रियादिविषये समाधिरनाकुलत्वं वहुलं प्रभूतं यस्य स संवरसमाधिबहुलस्तेन ॥४॥ . (टीका.) तम्ह त्ति सूत्रम् । अस्य व्याख्या। यस्मादेतदेवमनन्तरोदितं तस्मादाचारपराक्रमेणेत्याचारे ज्ञानादौ पराक्रमः प्रवृत्तिर्वलं यस्य स तथाविध इति गमकत्वाद्वहुव्रीहिस्तेनैवंचूतेन साधुना संवरसमाधिवहुलेनेति । संवर इन्द्रियादिविषये समाधिरनाकुलत्वं बहुलं अनूतं यस्य स इति समासः पूर्ववत् । तेनैवंनूतेन सता अ. प्रतिपाताय विशुद्धये च । किमित्याह । चर्या निकुन्जाबसाधनी बाह्या नियतवासादिरूपा ।गुणाश्च मूलगुणोत्तरगुणरूपाः। नियमाश्चोत्तरगुणानामेव पिएमविशुध्यादीनां वकालासेवन नियोगा जवन्ति साधूनां अष्टव्या इत्येते चर्यादयः साधूनां इष्टव्या नवन्ति। सम्यग्ज्ञानासेवनप्ररूपणारूपेणेति सूत्रार्थः ॥ ४ ॥ अनिएअ वासो समुआणचरिआ, अन्नाय पयरिकया अ॥ अप्पोवदी कलहविवळाणा अ, विहारचरिआ इसिणं पसना॥५॥ (श्रवचूरिः) चर्यामाह । अनियतवासो मासकल्पादिना । समुदानचर्या अनेकत्र याचितनिदाचरणम्। अज्ञातोज्जं विशुद्धोपकरणग्रहणम् । विषयपरिक्षयाय विजनैकान्तसेविता च । अल्पोपधित्वं स्तोकोपधिसे वित्वम्।कलह विवर्जना च । विहारचर्या विहरण स्थितिरियमेवंचूता झषीणां साधूनां प्रशस्ता व्यादेपानावात् । आझापालनेन नावचरणसाधनाद् विहारचर्या ऋषीणां प्रशस्तेत्युक्तम् । ॥५॥ (अर्थ.) हवे साधुउनी अनियतवास रूप चर्या कहे . अनिए इत्यादि सूत्र. (अनिएअवासो के०). अनियतवासः एटले एकज ठेकाणे एक सरखं न रहेवू ते अनियत वास, (समुआणचरिथा के०) समुदानचर्या एटले अनेक ठेकाणेथी गोचरीनी विधि माफक लावेल निदानो आहार करवो, ( अन्नायबं के०) अज्ञातोश्चं एटले शुद्ध उपकरण ग्रहण करवा होय तो ते अपरिचित गृहस्थना घरथी लेवा ते रूप अज्ञात ऊंड (श्र के) च एटले वली ( परिकया के०) प्रतिरिक्तता एटले ज्यां नीड न होय एवा एकांत स्थलने विषे वास करवो ते रूप प्रतिरिक्तता, (अप्पोवही के ) अल्पोपधिः एटले उनटपणुं न देखाय एवी स्तोकमात्र उपधि, (श्र के० ) च एटले वली (कलहविवझणा के०) कलहविवर्जना एटले कलहनुं वर्जq ते, ए (इसिणं के०) झषीणां एटले साधुऊनी ( विहारचरित्रा के.) विहारचर्या एटले विहारनी मर्यादा (पसबा के) प्रशस्ता एटले पवित्र बे॥५॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy