SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ - . . .. . .. ६७४ राय धनपतसिंघ बहाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. अणुसोअसुदो लोन, पडिसो आसवो सुविदिआणं ॥ अणुसो संसारो, पडिसो तस्स उत्तारो॥३॥ __(अवचूरिः) अधिकृतमेव स्पष्टयन्नाह।अनुस्रोतःसुखो विषयादिसुखो लोकः।प्रति स्रोतस्तस्माछिपरीत श्राश्रव इन्जियजयादिरूपः । आश्रमो वा व्रतरूपः । अनुस्रोतः संसारो विषयानुकूल्यम्।कारणे कार्योपचारात् । यथा विपं मृत्युः। प्रतिस्रोतस्तस्माउत्तारः। पञ्चम्यर्थे षष्ठी। हेतौ फलोपचारात् । यथायुघृतम् ॥३॥ ... (अर्थ.) एज वात स्पष्ट कहे जे. अणुसोश इत्यादि सूत्र. (लोगो के० ) लोकः एटले लोक जेते(अणुसोअसुहो के०) अनुस्रोतःसुखः एटले जल जेम नीचाणमां सुखे जाय, तेम विषय प्रवाहमां वही जवामांसुख माननारो . (सुविहिाणं के०) सुविहितानां एटले साधुऊनो (आसवो के०) आश्रमः एटले दीदारूप आश्रम जे ते (प. डिसो के०) प्रतिस्रोतः एटले समुडतरफ जती नदीना प्रवाहमांथी नदीना मूल आगल जवा समान बे, अर्थात् विषयानिमुख लोकोने साधुनां व्रत एवा कठण . जीवोने ( संसारो के ) संसारः एटले शब्द, स्पर्श प्रमुख विषयरूप संसार जे ते (अणुसो के०) अनुस्रोतः एटले पाणीनो वेग जे तरफ होय ते तरफ जवा समान ने. अने ( तस्स के) तस्य एटले ते संसारनो ( उत्तारो के) उत्तारः एटले उतरq ते ( पडिसोर्ड के० ) प्रतिस्रोतः एटले पाणी जे तरफथी वहेतुं होय ते तरफ उलटुं जवा समान . ॥३॥ . (दीपिका.)अधिकृतमेव स्पष्टयन्नाह।अनुस्रोतःसुखो लोक उदकनिम्नानिसर्पणवत् । कथम्।यतो लोकःप्रवृत्त्यानुकूल विषयादिसुखः गुरुकर्मत्वात्। श्रेथ प्रतिस्रोत एतस्माधिपरीतः।आश्रव इन्जियजयादिरूपः परमार्थपेशलः कायवाङ्मनोव्यापारः। श्राश्रमो वा व्रतग्रहणादिरूपः । सुविहितानाम् साधूनाम् । अथो जयफलमाह। अनुस्रोतः संसारः। शब्दादि विषयानुकूल्यं संसार एव।कारणे कार्योपचारात्। यथा विषं मृत्युः । दधित्रपुसी प्रत्यको ज्वरः। प्रतिस्रोत उक्तलक्षणः। तस्येति पञ्चम्यर्थे षष्ठी। सुपां सुपो जवन्तीति वचनात् । तस्मात्संसाराउत्तारः । उत्तरणमुत्तारः। हेतौ फलोपचारात् । यथायुघृतम् । तन्मुलान् वर्षति पर्जन्यः ॥३॥ (टीका. ) अधिकृतमेव स्पष्टयन्नाह । अणुसोअ ति सूत्रम् । अस्य व्याख्या । अनुस्रोतःसुखो लोक उदकनिम्नानिसर्पणवत प्रवृत्त्यानुकूल विषयादिसुखो लोकः कर्मगुरुत्वात् प्रतिस्रोत एव तस्माछिपरीत आश्रव इन्जियजयादिरूपः । परमार्थपेशलः
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy