SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके प्रथमा चूलिका । ६६५ तया प्रकटेन चित्तेन । पुनः किं कृत्वा । तथाविधमज्ञानो चितफलं बहुमसंतोषात् प्रभूतमसंयमं कृष्याद्यारम्नरूपं कृत्वा । किंभूतां गतिम् । प्रननिध्याताम निष्टाम् । पुनः दुःखां प्रकृत्यैवासुन्दराम् । दुःखजननीम् । पुनः अस्य उत्प्रव्रजितस्य बोधिर्जिनधर्मप्राप्तिसुला जवेत् । पुनः पुनः प्रभूतेष्वपि जन्मसु डुर्लना एव स्यात् । कथम् । प्रवचनविराधकत्वात् ॥ १४ ॥ ( टीका. ) स्यैव विशेषप्रत्यपायमाह । जुंजित्नु त्ति सूत्रम् । अस्य व्याख्या । स उत्प्रव्रजितो मुक्त्वा जोगान् शब्दादीन् प्रसह्यचेतसा धर्मनिरपेक्षतया प्रकटेन चित्तेन तथाविधमज्ञोचितमधर्मफलं कृत्वा जिनिर्वयसंयमं कृष्याद्यारम्नरूपं बहुमसंतोषात्प्रनूतं स भूतो मृतः सन् गतिं च गच्छत्यननिध्याताम् । श्रनिध्याता इष्टा न तामनिष्टामित्यर्थः । काचित्सुखाप्येवंभूता नवत्यत श्राह । दुःखां प्रकृत्यैवासुन्दरां दुःखज| बोधवाजिनधर्मप्राप्तिश्चास्यो निष्क्रान्तस्य न सुलना । पुनः पुनः प्रभूतेष्वपि जन्मसु डुर्लनैव । प्रवचन विराधकत्वादिति सूत्रार्थः ॥ १४ ॥ इमस्स ता नेरइप्रस्स जंतुणो, उदोवणीप्रस्स किलेसवत्तिणो ॥ पलिनवमं किन्नर सागरोवमं, किमंग पुणे मन इमं मणोऽहं ॥ १५ ॥ 1 ( श्रवचूरिः ) यस्मादेवं तस्मात्पन्नः खोऽप्येतदनुचिन्त्य नोत्प्रव्रजेदित्याह । यस्य तावदात्मनो नारकस्य नरके प्राप्तस्य दुःखोपनीतस्य सामीप्येन प्राप्त दुःखस्य क्लेशवृत्तेरेकान्तक्लेशचेष्टितस्य सतो नरक एव पल्योपमं दीयते सागरोपमं च । यथा कर्मप्रत्ययं च किमङ्ग पुनर्ममेदं संयमारतिजं मनो दुःखमेवं विचिन्त्य नोत्प्रव्रजेत् ॥ १५ ॥ (अर्थ. ) एम माटे गमे एटलुं दुःख जोगववुं पडे तो पण चारित्रनो त्याग न करवो एम कहे बे. इमस्स इत्यादि सूत्र. ( ता के० ) तावत् एटले प्रथम ( इमस्स ho ) अस्य एटले श्रा ( जंतुणो के० ) जन्तोः एटले मारो जीव (नेरास्स के० ) नारकस्य एटले नारकी थाय बे त्यारे ते ( होवणी अस्स के० ) दुःखोपनी तस्य एटले घणुं दुःख जेने माथे यावी पड्युं बे एवो तथा ( किलेस त्तिणो के० ) क्लेशतेः एटले एकांतथी क्लेशवालाज जेना सर्व व्यापार बे एवो थाय बे. ते समये ते नरकजीवनुं ( पविमं के० ) पल्योपमं एटले पल्योपम प्रमाणवालुं अथवा ( सागरोवमं के० ) सागरोपमं एटले सागरोपम प्रमाणवालुं आयुष्य पण ( किन‍ ho ) क्षीयते एटले जोगववाथी नाश पामे ठे. ( पुए के० ) पुनः एटले तो पठी ( अंग के० ) अरे जीव ( मन के० ) मम एटले मारुं ( इमं के० ) इदं एटले या मां A *
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy