SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ५४ राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. जसइ । मंदनग्ग तब महिला धुत्ते लग्गा । ताए तव एयं कयं ण पत्तियं ति । मूलदेवेण नमश् । एहि वच्चामो जा ते दरिसे मि । जदि ण पत्तियसि ताहे गया अन्नाए लेसाए वियाले उवासो मन्गिर्छ । ताए दिलो तब एगंमि पएसे छिया । सो धुत्तो श्रागर्छ । श्यरी वि धुत्तेण सह पिवेजमाढत्ता । श्मं च गाय ॥ रिमंदिरपत्तहार महु कंतु गतो वणिजार ॥ वरिसाण सयं च जीवन मा जीवंतु घरं कयाइ एउ ॥ मूलदेवो लण । कयलीवणपत्तवेढिया पश् नणामि । देव जं मद्दलएण गजाती मु. णज तं मुहुत्तमेव पछा मूलदेवेण जमति । किं धुत्ते तर्ज पजाए निग्गंतूणं पुणरवि आगर्ड तीय पुर हिजसा सहसा संनंता अनुहिया। त खाणपिबणे वदंते तेण वाणिएणं सवं तीए गीयपद्यत्तयं संचारियं । एसो लोहेजालोउत्तरे विचरणकरणाणुयोगे एवं सीसो वि केश पय असदहंतो कालेण विद्यादीहिं देवतं आयं पश्त्ता सहावे. यवो।तहा दवाणुजंगे वि पडिवाइं नाऊण तहा विसेसणबहुलो हेऊ कायवो । जहा कालजावणा हवश् । तर्ज सो णावगड एगयं कुत्तियावणचच्चरी वा कय । जहा सिरिगुत्तेण ब्लुए कया।उक्तो यापकहेतुः। सांप्रतं स्थापकहेतुमधिकृत्याह । लोगस्स मनजाणण थावगहेक उदाहरणं ॥७॥ अस्य व्याख्या॥ लोकस्य चतुर्दशरज्ज्वात्मकस्य मध्यज्ञानम् । किम् । स्थापकहेतावुदाहरण मित्यदरार्थः। नावार्थः कथानकादवसेयस्तच्चेदम् । एगो परिवायगो हिंड । सो य परूवे। खेत्ते दाणाई सफलं ति कटु समखेत्ते कायदं । अहं लोअस्स मनं जाणामि ण पुण अन्नो । तो लोगो तमाढाति । पुचिर्ड य संतो चउसु वि दिसासु खीलए णिहणिऊण रङ्गए पमाणं काऊण माश्हाणि नणश् । एयं लोयमनं ति । त लोउं विम्हयं गबर । अहो जट्टारएण जा. णियं ति । एगो य सावळ तेण नायं । कहं धुत्तो लोयं पयारे त्ति । तो अहं पि वंचामित्ति। कलिऊण नणियं । ण एस लोयमलो हो तुमं ति। तसावएण पुणो मवेजण अपलो देसो कहिउँ जहेस लोयमप्लो ति।लोगो तुहो।अ नणंति। अणेगहाणेसु अन्न अन्नं मनं परूवंतयं दहण विरोधो चोश्यत्तिा एवं सो तेण परिवायगो णिप्पिपसिणवागरणो कर्ज। एसो लोज थावगहेज लोउत्तरे वि चरणकरणाणुयोगे कुस्सुतीसु असंजावणिजासग्गाहर सीसो एवं चेव परमवेयबोदवाणुजोगेण साहुणा तारिसं नाणियवंतारिसोय परको गेरिहयो । जस्स पुरोउत्तरं चेव दान तीर। पुवावरविरुको दोसो य ण हवझ। उक्तः स्थापकः सांप्रतं व्यंसकमाह । सा लगडतित्तिरी वं-सगंसि हेम्मि होश नायबा व्याख्या॥ सा शकटतित्तिरी व्यंसकहेतौ नवति ज्ञातव्येत्यदरार्थः। जावार्थः कथानकादवलेयस्तञ्चेदम् । जहा एगो गामेहगो सगडं कहाण नरेऊण गरं गठ। तेण गढ़तेण अंतरा एगा तित्तिरी मश्या दिहा।सो तं गिण्हेऊण सगडस्स उवरि प.
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy