SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ ६५० राय धनपतसिंघ बनाउरका जैनागमसंग्रह, जाग तालीस (४३) मा.. शति । हंनो शिष्यामन्त्राणे । दुःखमायामधमकालान्यायां कालदोपादेव खेन कृbण प्रकर्पणोदारनोगापेक्षया जीवितुं शीलं येषां ते दुःप्रजीवनः । प्राणिन इति गम्यते। नरेन्द्रादीनामप्यनेकदुःखप्रयोगदर्शनात । उदारनोगरहितेन च विडम्बनाप्रा. येण कुगतिहेतुना किं गृहाश्रमेणेति संप्रत्युपेदितव्यमिति प्रथमं न्यानम् ॥१॥ तथा ख. घव इत्वरा गृहिणां कामनोगाः।पुःखमाया मिति वर्तते । सन्तोऽपि लघवस्तुत्राः प्रकृत्येव तुषमुष्टिवदसाराः। इत्वरा अल्पकालाः। गृहिणां गृहस्थानां कामनोगा मदनकामप्रधानाः शब्दादयो विषया विपाककटवश्च न देवाना मित्र विपरीताः। अतः किं गृहाश्रमेणेति सं. प्रत्युपेक्षितव्यमिति हितीयं स्थानम् ॥२॥ तथा नूयश्च खातिबदुला मनुप्या मुखमायामितिवर्त्तत एव । पुनश्च स्वातिवहुला मायाप्रचुरा मनुष्याइति प्राणिनो न कदाचिहिय. म्नहेतवोऽमी।तजहितानां च कीहक्सुखम्।तथा मायावन्धहेतुत्वेन दारुणतरो बन्ध इति किं गृहाश्रमेणेति संप्रत्युपेदितव्यमिति तृतीय स्थानम् ॥३॥ तथा इदं च मे उःखं न चिरकालोपस्थायि नविष्यति।दं चानुनूयमानं मम श्रामण्यमनुपालयतो छःखं शारीरमा नसं कर्मफलं परीषहजनितं न चिरकालमुपस्थातुं शीलं नविष्यति । श्रामाण्यपालनेन परीषह निराकृतेः। कर्म निर्जरणात्संयमराज्यप्राप्तेः।इतरथा महानरकादो विपर्ययोऽतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति चतुर्थ स्थानम् ॥४॥तथा उमजण त्ति न्यूनजनपूजा। प्रव्रजितो हि धर्मप्रनावाखाजामात्यादिनिरन्युनानासनाञ्जलिप्रग्रहादिनिः पूज्यते । उत्प्रव्रजितेन तु न्यूनजनस्यापि खव्यसनगुप्तयेऽन्युठानादि कार्यमधार्मिकराजविषये वा वेष्टिप्रयोक्तुः खरकर्मणो नियमत एव इहैवेदमधर्मफलमतः किं गृहाश्रमेणेति संप्रत्युपेदितव्यमिति पञ्चमं स्थानम् ॥ ५ ॥एवं सर्वत्र क्रिया योजनीया। तथा वान्तस्य प्रत्यापानं नुक्तोनितपरिजोग इत्यर्थः। अयं च श्वशृगालादिकुमसत्त्वाचरितः सतां निन्द्यो व्याधिःखजनकः । वान्ताश्च जोगाः प्रव्रज्याङ्गीकरणेनैतत्प्रत्यापानमप्येवं चिन्तनीयमिति षष्ठं स्थानम् ॥६॥तथाधरगतिवासोपसंपत्। अधोगतिर्नरकतिर्यग्गतिस्तस्यां वसनमधोगतिवासः। एतन्निमित्तन्नूतं कर्म गृह्यते। तस्योपसंपत् सामीप्येनाङ्गीकरणम्। यदेतउत्प्रव्रजनमेवं चिन्तनीयमिति सप्तमं स्थानम् ॥७॥ तथा उर्लनः खलु नो गृहिणां धर्म इति।प्रमादबहुलत्वादुर्लन एव। जो इत्यामन्त्रणे। गृहस्थानां परमनिवृतिजनको धर्मः। किंविशिष्टानामित्याह । गृहपाशमध्ये वसतामित्यत्र गृहशब्देन पाशकल्पाः पुत्रकलत्रादयो गृह्यन्ते । तन्मध्ये वसतामनादिनवान्यासादकारणं स्नेहबन्धनमेत चिन्तनीयमित्यष्टमं स्थानम्॥णा तथा आतङ्कास्तस्य वधायनवति।आतङ्कः सद्योघाती विचिकादिरोगः। तस्य गृहिणो धर्मबन्धुरहितस्य वधाय विनाशाय नवति । तथावधश्चानेकवधहेतुरेवं चिन्तनीयमिति नवमं स्थानम्॥ए॥तथा संकल्पस्तस्य वधाय नवति । संकल्प श्ष्टानिष्टः
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy