SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ ५४ राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. जल । मंदलग्ग तव महिला धुत्ते लग्गा । ताए तव एयं कयं ण पत्तियं ति । मूलदेवेण नमः । एहि वचामो जा ते दरिसेमि । जदि ण पत्तियसि ताहे गया अन्नाए खेसाए वियाले उवासो मग्गिर्छ । ताए दिलो तब एगंमि पएसे छिया । सो धुत्तो आगर्छ । श्यरी वि धुत्तेण सह पिबेजमाढत्ता । श्मं च गायश् ॥ इरिमंदिरपत्तहार्ड महु कंतु गतो वणिजार ॥ वरिसाण सयं च जीवन सा जीवंतु घरं कयाइ एज ॥ मूलदेवो जण । कयलीवणपत्तवेढिया पश् नणामि । देव जं मद्दलएण गळती मु. णज तं मुहुत्तमेव पड़ा मूलदेवेण नमति । किं धुत्ते तर्ज पनाए निग्गंतूणं पुणरवि श्रागर्ड तीय पुर हिसा सहसा संनंता अप्नुहिया। तले खाण पिवणे वदंते तेण वाणिएणं सवं तीए गीयपछत्तयं संचारियं । एसो लोड हेजालोउत्तरे विचरणकरणाणुयोगे एवं सीसो वि केश पय असदहंतो कालेण विद्यादीहिं देवतं आयं पश्त्ता सद्दहावे. यहो। तहा दवाणुगे वि पडिवाइं नाऊण तहा विसेसणवहुलो हेऊ कायबो । जहा कालजावणा हव । तर्ज सो णावगड एगयं कुत्तियावणचच्चरी वा कद्यश् । जहा सिरिगुत्तेण ब्लुए कया।उक्तो यापकहेतुः । सांप्रतं स्थापकहेतुमधिकृत्याह । लोगस्स अनजाणण थावगहेक उदाहरणं ॥ ७ ॥ अस्य व्याख्या॥ लोकस्य चतुर्दशरज्ज्वात्मकस्य मध्यज्ञानम् । किम् । स्थापकहेतावुदाहरणमित्यदरार्थः। नावार्थः कथानकादवसेयस्तच्चेदम् । एगो परिचायगो हिंडछ । सो य परूवेश। खेत्ते दाणाई सफलं ति कटु समखेत्ते कायदं । अहं लोअस्स मनं जाणामिण पुण अन्नो। तो लोगो तमाढाति । पुनि य संतो चउसु वि दिसासु खीलए णिहणिकण रझाए पमाणं काऊण माश्छाणि जण । एयं लोयमतं ति । त लोउँ विम्हयं गड । अहो नट्टारएण जा. णियं ति । एगो य सावर्ड तेण नायं । कहं धुत्तो लोयं पयारेशत्ति । तो अहं पि वचामित्ति।कविऊण नणियं । ण एस लोयमलो जुझो तुमं ति।त सावएण पुणो मर्वजण अग्लो देसो कहि जस लोयमलो ति।लोगो तुझो।असे नणंति।अणेगहाणेसु अन्न अन्नं मतं परूवंतयं दहण विरोधो चोश्यत्ति। एवं सो तेण परिवायगो णिप्पिपसिणवागरणो की एसोलोल थावगहेऊ लोउत्तरे वि चरणकरणाणुयोगे कुस्सुतीसु असंनावपिलासग्गाहर सीसो एवं चेव पालवेयचोदवाणुजोगेण साहंणा तारिसं नाणियव ता. रिसोय परको गेण्हियहो । जस्स पुरोउत्तरं चेव दान तीर। पुवावर विरुको दोसो यण हव।उक्तः स्थापकः सांत्रतं व्यंसकमाह । सा सगडतित्तिरी वं-सगंसि हेडम्मि हार नायवा व्याख्या॥ सा शकटतित्तिरी व्यंसकहेतौ नवति ज्ञातव्येत्यदरार्थः। नावाथः कथानकादवसेयस्तच्चेदम् । जहा एगो गामेझगो सगडं कहाण नरेऊण णगरं गल। तेण गचंतेण अंतरा एगा तित्तिरी मश्या दिहा।सो तं गिण्हेऊण सगडस्स उवरि प..
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy