SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ५२. राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. परिहारात्मकत्वेनाहोस्विदष्टप्रवृत्तिपरिहारात्मकत्वेनेति । यद्यायः पदः । कथं प्रवृ. तेरऽष्टत्वमथापरस्ततो निवृत्तेरप्यष्टत्वात्तनिवृत्तेरपि प्रवृत्तिरूपाया महाफलत्वप्रसङ्गस्तथाच सति पूर्वापरविरोध इति नावना । अव्यानुयोगे तु य एवमाह । एकान्तनित्यो जीवः अमूर्तत्वादाकाशवदिति । स खलु तदेवामूर्तत्वमाश्रित्य तस्योत्तेपणादावनित्ये कर्मण्यपि तावठक्तव्यः । कर्मामूर्तमनित्यं चेत्ययं वृझदर्शनेनोदाहरणदोष एव यथान्येषां साधर्म्यसमा जातिरिति । गतं तहस्तूपन्यासकारमधुना तदन्यवस्तूपन्यासद्वारमनिधातुकाम आह ॥ तयअन्नवलुगंमि वि, अन्नले होइ एगत्तं ॥ ॥ व्याख्या ॥ तदन्यवस्तुकेऽप्युदाहरणे किम्।अन्यत्वे नवत्येकत्वमित्यदरार्थः। लावार्थस्त्वयम्। कश्चिदाह . यस्य वादिनोऽन्यो जीवःअन्यच्च शरीरमिति तस्यान्यशब्दस्या विशिष्टत्वात्तयोरपि तछाच्या विशिष्टत्वेनैकत्वप्रसङ्ग इति तस्य जीवशरीरापेक्षयातदन्यवस्तूपन्यासेन परिहारः कर्तव्यः।कथम् । नन्वेवं सति सर्वजावानां परमाणुध्यणुकघटपटादीनामेकत्वप्रसङ्गः । अन्यः परमाणुरन्यो हिप्रदेशिक इत्यादिना प्रकारेणान्यशब्दस्या विशिष्टत्वात्तेषां तछा- . च्यत्वेनाविशिष्टत्वादिति ।तस्मादन्यो जीवोऽन्यछरीरमित्येतदेव शोजनमित्येतद्र्व्यानु- - योगे अनेन चैतयोरप्यादेपस्तत्र चरणाकरणानुयोगेन सांसजदण इत्यादावेव कुप्राहे . तदन्यवस्तूपन्यासेन परिहारः।कथम्।न हिंस्यात्सर्वाणि नूतानीत्येतदेवं विरुध्यते इति। लौकिकं तु तस्मिन्नेवोदाहरणे तदन्यवस्तूपन्यासेन परिहारः। जहा जाणि पुण पनिऊण . पडिऊण को खा वीणेश वा ताणि किं हवंति त्ति ।गतं तदन्यवस्तूपन्यासद्वारं सांप्रतं . प्रतिनिजमनिधित्सुराह ॥ तुन पिया मत पिऊ, धारेश् अणुमयं पडि निन्नंमि ॥ गाथादलम् ॥अस्य व्याख्या॥ तव पिता मम पितु रयत्यनूनं शतं सहस्रमित्यादि गम्यते। प्रतिनिन इति द्वारोपलकणमयमदरार्थः । भावार्थः कथानकादवसेयस्तच्चेदम् । एगंमि नगरे एगो परिवायगो सोवन्नएण खोरएण तहिं हिंड। सो जण । जो मम असुयं सुणावेश तस्स एयं देमि खोरयं । तब एगो सावर्ड तेण जणिवे। तुम पिया मम पिउणो धारेश् अणूणगं सयसहस्सं । जश् सुयपुर दिउ । अह न सुथं खोरयं देहि । इदं लौकिकमनेन च लोकोत्तरमपि सूचितमवगन्तव्यम् । तत्र चरणकरणानुयोगे येषां सर्वथा हिंसायामधर्मस्तेषां विध्यनशनविषयोसेकचित्तनङ्गादात्महिलायामपि अधर्मएवेति तदकरणम् । अव्यानुयोगे पुनरजुष्टं मन्चन मिति भन्यमानो यः कश्चिदाह । .. अस्ति जीव इत्यत्र वद किंचित्स च वक्तव्यो यद्यस्ति जीव एवं तर्हि घटादीनामप्य: । स्तित्वाजीवत्वप्रसङ्ग इति । गतं प्रतिनिजमधुना हेतुमाह । किं नु जवा किचंते, जेण मुहाए न लप्नंति ॥ ५ ॥ व्याख्या ॥ किंतु यवाः क्रीयन्ते येन मुधा न लज्यन्त इत्यदरार्थः। जावार्थस्त्वयम्। को विगोधो जवे किणा। सो अन्नेण पुविद्यशकि
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy