SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके प्रथमा चूलिका । ६३ए त्युक्तम् । स चैवंचूतोऽपि कदाचित्कर्मणो बलवत्त्वात् सीदेत्। तत्स्थिरीकरणार्थमाह।ह प्रवचने।खबुशब्दोऽवधारणे।स चात्र ज्ञेयः।नो आमन्त्रणे। प्रबजितेन साधुना उत्पन्नपुःखेन संजातशीतादिशारीरस्त्रीनिषद्यादिमानसःखेन संयमे प्रायुक्ते अरतिसमापन्नचित्तेन उगगतानिप्रायेण अवधानोत्प्रेक्षिणा। अनवधावितेनैवानुत्प्रनजितेनैवामूनि वक्ष्यमाणानि अष्टादश स्थानानि सम्यग्रजावसारं सम्यक् प्रत्युपेदितव्यानि सुष्टु अष्टव्यानि । नवन्तीति योगः। तान्येव अष्टादश स्थानानि विशेष्यन्ते । हयर शिमगजाङ्कुशपोतपताकातुल्यानि । यथाश्वादीनामुन्मार्गप्रवृत्तिकामानां रश्म्याद्या नियमनहेतवः। तथैतान्यपि संयमान्मार्गप्रवृत्तिकामानां जव्यसत्त्वानामिति । यतश्चैवमतः सम्यक् संप्रत्युपेदितव्यानि नवन्ति ॥ (अर्थ.) हवे चूलिका शरु थाय जे. एनो पूर्वोक्त अध्ययननी साथे संबंध श्रा रीते जे. दशमा अध्ययनमा 'साधुना गुण जेमां होय तेज साधु कहेवाय डे' एम कह्यु. हवे ते साधु एवा होय तो पण जीव कर्मना अधीन होवाथी तथा कर्म घणुंज बलिष्ठ होवाथी कदाच शिथिलचारित्री थाय, तो तेने धर्मने विषे स्थिर करवो, माटे ए बे चूलिका कहेवाय . श्ह खलु नो इत्यादि सूत्र. (जो के०) नोः एटले हे शिष्यो ! ( उप्पणपुरकेण के०) उत्पन्नफुःखेन एटले उत्पन्न थयु के शरीर संबंधी अथवा मन संबंधी फुःख जेने एवा, तेथीज (संजमे के०) संयमे एटले सत्तर प्र. कारना संयमने विषे (अरश्समावन्नचित्तणं के० ) अरतिसमापन्नचित्तेन एटले कंटाती गयु चित्त जेनुं एवा, माटेज (हाणुप्पेहिणा के०) अवधानोत्प्रेक्षिणा एटले संयमनो त्याग करवानी श्छा करनार एवा पण (अणोहाइएणं चेव के०) अनवधावितेन चैव एटसे हजी सुधी दीक्षानो त्याग कस्यो नथी एवाज (इह के०)श्ह एटले श्रा जैनशासनने विषे (पवश्एणं के ) प्रव्रजितेन एटले दीदा लीधेल साधुए (हयरस्सिगयंकुसपोयपडागार के) हयरश्मिगजाङ्कशपोतपताकानूतानि एटले अश्वने जेम लगाम, गजने जेम अंकुश अथवा जहाजने जेम पताका (डोलकाठी) ते सरखा (श्माश् के०) श्मानि एटले आ (अहारस के ) अष्टादश एटले अढार (गणा के०) स्थानानि एटले स्थानकोने (सम्म खलु के०) सम्यक् खलु एटले सम्यक् प्रकारेज (संपडिलेहिश्रवा के०) संप्रत्युपेदितव्यानि एटले विचार करवा योग्य एवा (नवंति के ) नवन्ति एटले . ॥ (दीपिका.) व्याख्यातं सनिकुनामकं दशममध्ययनम् । श्रथ चूमाख्यमारच्यते । अस्य चायमनिसंवन्धः । पूर्वाध्ययने निकुगुणा उक्ताः। स च निकुरेवंचूतो
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy