SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ५७ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा.. श्यकशिदायां तथैव अष्टव्यमिति। एवं तावलौकिकं प्रतिलोमं लोकोत्तरं तु अव्यानुयोगमधिकृत्य सूचयन्नाह । गोविंदेत्यादिगाथादलमनेन चरणकरणानुयोगमप्यधिकृत्य सूचितमवगन्तव्यम्।आद्यन्तग्रहणे तन्मध्यपतितस्य तहणेनव ग्रहणात्तत्र चरणकरणे। णो किंचि य पमिलोमं कायवं नवजयेण मलेसिं॥अविणीयसिकगाण ज, जयणा जहोचिरं कुजा ॥ अव्यानुयोगे तु गोडवाचकोऽपि च यथा परपदं निवर्तयतीत्यर्थः । सो य किर तवमि आसि विणासणणिमित्तं पवळ पछा जावो जा। महावादी जात इत्यर्थः।सूचकमिदमत्र च ॥दवयिस्स पजावणयहियमेयं तु होइ पमिलोमं॥सुहपुरका अन्नाचं,श्यरेणियरस्स चोश्या॥श्रमे उ मुख्वादिम्मि, किं वि बूया न किल पमिकूलं ॥ दोरा सिपश्माए, तिमि जहा पुछपडिसेहो ॥ उदाहरणदोषता त्वस्य प्रथमपदे साध्यार्थासिकः। द्वितीयपदे तु शास्त्रविरुछनाषणादेव नावनीयेति गाथार्थः । गतं प्रतिलोमहारमिदानीं आत्मोपन्यासहारं विवृएवन्नाह ॥ अत्तउवन्नासंमि य, तलागनेयंमि पिंगलो थवई॥व्याख्या ॥ आत्मन एवोपन्यासो निवेदनं यस्मिंस्तदात्मोपन्यासं तत्र च तडागनेदे पिङ्गलस्थपतिरुदाहरणमित्यदरार्थः । ज्ञावार्थः कथानकगम्यस्तच्चेदम्। इह एगस्स रन्नो तलागं सवरद्यस्सीसारनू।तं च तलागं वरिसे वरिसे नरियं निद्यश् । ताहे राया नण । को सो उवाई होचा । जेण तं न निवेद्या । तब एगो कविल मणूसो जण । जश्न वरं महाराय श्च पिंगलो कविलिया से दाढिया सिरं से कविलियं सो जीवन्तो चेव जंमिगणे निद्य तंमि हाणे णिकम । तोणवरंण निघ। पछा कुमारामच्चेण नणियं महाराय एसो चेव एरिसो जारिसयं जण । एरिसो णवि अन्नो । पछा सो तबेव निरिकत्तो मारेत्ता । एवं एरिसं न जाणियत्वं । अप्पवहाए नवश्। इदं लौकिकमनेन च लोकोत्तरमपि सूचितम् । एकग्रहणेन तजातीयग्रहणात्तत्र चरणाकरणानुयोगेनैवं ब्रूयात् यत॥“लोश्यधम्मा वि हु, जे पलछा णराहमा ते उ॥ कह दवसोयरहिया, धम्मस्साराहया होंति॥” इत्यादि। . व्यानुयोगे पुनरेकेन्जिया जीवा व्यक्तोबासनिश्वासादिजीवलिङ्गसनावावटवत् । इह जीवा ये न नवन्ति न तेषु व्यक्तोवासनिश्वासादिजीवलिङ्गसनावो यथा घटे । न च तथैतेष्वसनाव इति तस्माजीवा एवैत इत्यत्रात्मनोऽपि तपापत्यात्मोपन्यासत्वं नावनीयमिति।उदाहरणदोपता चास्यात्मोपघातजनकत्वेन प्रकटार्थेवेति न जाव्यते । गतमात्मोपन्यासछारमधुना रुपनीतछारं व्या चिख्यासुराह ॥ अण मिसगिण्हणनिकुग पुरवणीए उदाहरणं ॥ ७२ ॥ दारं ॥ व्याख्या ॥ अनानिमिपा मत्स्यास्तहणे निगुरुदाहरणमिदं च लौकिकमनेन चोक्तन्यायालोकोत्तरमप्याक्षिप्तं वेदितव्यमिति गायादलाकारार्थः। नावार्थः कथानकादवसेयस्तञ्चेदम्। किल कोई तब मिर्ज जालवावरकरो
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy