SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ ६श राय धनपतसिंघ बहादुरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. कान् । जुते खात्मतुल्यत्वात् वात्सल्य सिद्धेः । जुक्त्वा च स्वाध्यायरतश्च भवेत् । चश: ब्दाछेषानुष्ठानपरश्च स्यात् । स निकुः ॥ ए॥ (टीका.) किंच।तहेव त्ति सूत्रम्। अस्य व्याख्या। तथैवाशनं पानं च विविधं खायं खाद्यं च लब्ध्वेति पूर्ववत् । लब्ध्वा किमित्याह । नन्दित्वा निमन्त्र्य समानधामिकान् साधून नुक्ते खात्मतुल्यतया तहात्सल्य सिद्धेः । तथा नुक्त्वा खाध्यायरतश्च यः। चशब्दालेषानुष्ठानपरश्च यः । स निकुरिति सूत्रार्थः ॥५॥ न य वुग्गदिअं कहं कदिजा, न य कुप्पे निदुईदिए पसंते॥ .. संजमधुवजोगजुत्ते, जवसंते नवंदेडए जे स निकू ॥१०॥ (श्रवचूरिः) न च वैग्रहिकी कलहसंबछां कथां कथयति । समादकथादिवपि न कुप्यति परस्य । अपितु निजूतेन्जियोऽनुकतेन्जियः । प्रशान्तोऽस्तरागादिः। संयमे ध्रुवं योगेन मनोवाग्योगलक्षणेन युक्तः । उपशान्तोऽनाकुलः कायचापलादिरहितः। अविदेठको न कचिदौचित्येऽनादरवान् यः स निकुरिति ॥१०॥ (अर्थ.) वली साधुना अधिकारमांज कहे बे. णय इत्यादि सूत्र. (जे के०) यः एटले जे (वुग्गहिरं के०) वैग्रहिकी एटले कलहवाली (कहं के०) कथां एटले कथा प्रत्ये (न य कहिजा के०) नच कथयति एटले कहे नहि. तेमज सारी वात करता पण जे (नय कुप्पे के०) नच कुप्यति एटले कोप न करे. पण जे (नि. हुइंदिए के) निवृतेन्जियः एटले जेमना इंजियो उहत नथी एवा, (पसंते के०) प्र. शान्तः एटले राग केषादिवडे रहित एवा, (संजमधुवजोगजुत्ते के०) संयमध्वयोगयुक्तः एटले संयमने विषे सर्वकाल मन वचन कायाए उचित प्रवृत्ति करनारा ए. वा, (उवसंते के) उपशान्तः एटले आकुलतारहित एवा तथा (अविहेडए के०) अविहेठकः एटले उचित कार्यनो अनादर न करनार एवा होय. ( स के) सः एटले ते ( जिस्कू के ) निनुः एटले साधु कहेवाय बे. ॥१०॥ __ (दीपिका.) अथ निनुलक्षणाधिकार एवाह । यः साधुग्रहिकी कलहप्रतिवहां कथां न कथयति । पुनर्यः सहादकथादिष्वपि न कुप्यति परस्य । अपितु यो निनृतेन्जियोऽनुकतेन्जियो नवेत् । पुनर्यःप्रशान्तो रागादिरहित एवास्ते । तथा संयमे पूर्वोक्तस्वरूपे ध्रुवं सर्वकालं योगेन कायवाग्मनःकर्मलक्षणेन युक्तः प्रतिजेदमोचित्येन प्रवृत्तः । तथा य उपशान्तः श्रनाकुलः कायचापलादिरहितः। पुनयो।
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy