SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ .............. दशवकालिके दशममध्ययनम्। . . ६२५ (न निदे के०) न निधत्ते एटले राखी मूके नहि. तेमज (न निहावए के०) न निधापयति एटले बीजा पासे रखावे नहि. ( स के ) सः एटले ते (जिस्कू के) निनुः एटले साधु कहेवाय .॥७॥ (दीपिका.) किंच। तथैव पूर्वसाधुवत ।अशनं पानकं च पूर्वोक्तस्वरूपम्। तथा विविधमनेकप्रकारं खाद्यं स्वायं च पूर्वोक्तस्वरूपमेव । लब्ध्वा प्राप्य । किमित्याह । ज... विष्यत्यर्थः प्रयोजनमनेनेति श्वः परश्वो वेति तदशनादि न निधत्ते न स्थापयति स्वयम् । तथा न निधापयति न स्थापयति अन्यैः । तथा स्थापयन्तमन्यं नानुजानाति यः सर्वथा संनिधिपरित्यागवान् स नितुः ॥ ७ ॥ (टीका.) तहेव असणं ति सूत्रम् । अस्य व्याख्या । तथैवेति पूर्वर्षिविधानेन । अशनं पानं च प्रायुक्तस्वरूपम् । तथा विविधमनेकप्रकारं खाद्यं खाद्यं च प्रागुंक्तस्वरूपमेव लब्ध्वा प्राप्य । किमित्याह ।नविष्यत्यर्थःप्रयोजनमनेन श्वः परश्वो वेति तदश:: नादि न निधत्ते न स्थापयति खयम् । तथा न निधापयति न स्थापयत्यन्यैः। स्थापयन्तमन्यं नानुजानाति यः सर्वथा संनिधिपरित्यागवान् स निकुरिति सूत्रार्थः॥७॥ : .. तदेव असणं पाणगं वा, विविहं खाश्मसाइमं लनित्ता॥ बंदिअ सादम्मिआण मुंजे, नुच्चा सप्लायरए जे स निस्कू ॥॥ . (अवचूरिः) तथैवासनादिकं लन्नेत प्राप्नुयात् । बन्दित्वा निमन्त्र्य समानधार्मिकान् साधून् जुते । जुक्त्वा च स्वाध्यायरतश्च यः स निकुरिति ॥ ए॥ . . (अर्थ.) वली तहेव इत्यादि सूत्र. (तहेव के०) तथैव एटले तेमज (जे के) यः एटले जे (असणं के) अशनं एटले अशन, (पाणगं के) पानकं एटले पान,' . (वावि के०) वापि एटले तेमज (विविहं के०) विविधं एटले अनेक प्रकारनुं (खाश्म के०) खाद्यं एटले खादिम अने (साश्मं के०) वाद्यं एटले खादिम प्रत्ये: (लनित्ता के) लब्ध्वा एटले पामीने (साहम्मिाण के) समानधार्मिकान् एटले बीजा साधु प्रत्ये (दिश के०) बंदित्वा एटले बुलावीने पढ़ी (झुंजे के०) जुते ए. टते. जोजन करे. अने (जुच्चा के०) जुक्त्वा एटले जोजन करीने (सप्लायरए के) खाध्यायरतः एटले स्वाध्याय करवामां तत्पर थाय, (स के०) सः एटले ते ( जि-. स्कू के०) निकुः एटले. साधु कहेवाय जे. ॥ ए॥. (दीपिका.) किंच। तथैव यः साधुः अशनं पानं च विविधं खाद्यं वाद्यं च सब्ध्वा इत्या दिव्याख्या पूर्ववत् । लब्ध्वाः किमित्याह । वन्दित्वा निमन्त्र्य समानधार्मि-:
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy