SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ ६२४ राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. एवा जे ( तवसा के) तपसा एटले तपस्या वडे ( पुराणपावगं के०) पुराणपापकं एटले पूर्व उपार्जन करेला पाप कर्मने (धुण के०) धुनोति एटले यात्मप्रदेशमाथी खंखेरी नाखे, ( स के०) सः एटले ते (जिस्कू के) निकुः एटले साधु कहेवाय बे. ॥७॥ . (दीपिका.) पुनराह । यः साधुः सम्यग्दृष्टिः नावसम्यग्दर्शनी । पुनः सदामूढः सदाविप्लुतः सन्नेवं मन्यते । अस्त्येव झानं हेयोपादेय विषयमतीन्डियेष्वपि । तथा तपश्च अस्त्येव बाह्यान्यन्तरकर्ममलापयने पानीयसदृशम् । तथा संयमश्च नवकर्मानुपादानरूपः । श्वं च दृढनावो यस्तपसा धुनोति पुराणं पापं नावसारया प्रवृत्या । पुनर्यो मनोवचनकायेषु संवृतः। कोऽर्थः। तिस्मृनिर्गुप्तिनिर्गुप्तः । स निकुः ॥७॥ (टीका.) तथा सम्म दिहि त्ति सूत्रम् । अस्य व्याख्या । सम्यग्दृष्टिविसम्यगदर्शनी सदा अमूढोऽविप्लुतः सन्नेवं मन्यते। अस्त्येव ज्ञानं हेयोपादेय विषयमतीन्छियेष्वपि । तपश्च बाह्याभ्यन्तरकर्ममलापनयनजलकल्पम् । संयमश्च नवकर्मानुपादानलदणः । श्वं च दृढनावस्तपसा धुनोति पुराणपापं नावसारया प्रवृत्त्या मनोवाकायसंवृतस्तिमृनिमुतिनिर्गुप्तो यः। स निकुरिति सूत्रार्थः ॥ ७॥ तदेव असणं पाणगं वा, विविहं खाइमसाइमं लनित्ता ॥ दोदी अहो सुए परे वा, तं न निदे न निदावएजे स निरकू ॥७॥ (अवचूरिः) तथैवेति पूर्वर्षि विधानेन । अशनं पानं वा। विविधमनेकप्रकार खाद्यं खायं लब्ध्वा प्राप्य नविष्यत्यर्थः कार्य श्वःपरश्वो वेति तदशनादि न निधत्ते न स्थापयति । न निधापयत्यन्यैः। स्थापयन्तमन्यं नानुजानाति यः सर्वथा सन्निधिपरित्यागवान् । स निकुरिति ॥ ७ ॥ (अर्थ.) वली तहेव इत्यादि सूत्र. ( तहेव के ) तथैव एटले तेमज (जे के) यः एटले जे ( असणं के०) अशनं एटले अशन, (पाणगं के) पानकं एटले पीवाय एवी जल प्रमुख वस्तु, (वा वि के०) वापि एटले तेमज (विविहं के०) विविधं एटले विविध प्रकारचें (खाश्म के०) खाद्यं एटले खाद्य वस्तुप्रत्ये अने (साश्मं के०) स्वायं एटले स्वादिम प्रत्ये (ललित्ता के०)लब्ध्वा एटले पामीने (सुए के०) श्वः एटले आवती काले (वा के० ) अथवा (परे के ) परश्वः एटले परम दिवसे (अहो के ) अर्थः एटले प्रयोजन (खप) ( होही के०) नविष्यति एटले थशे. एम विचारी (तं के ) तत् एटले ते अशन प्रमुख चार प्रकारना आहार प्रत्य
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy