SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके दशमाध्ययनम् । ६२ए सलगावे नहि, ( न जलावए के) न ज्वालयति एटले वीजा पासे सलगावे नहि, तथा सलगावनारने अनुमोदे नहि. (स के०) सः एटले ते ( निस्कू के) निकुः एटले साधु कहेवाय . ॥५॥ (दीपिका.) तथा साधुः पृथ्वीं सचेतनादिरूपां न खनति स्वयम् । नच खानयति परैः । एकग्रहणे तजातीयानामपि ग्रहणात् खनन्तमन्यं नानुजानातीत्येवं सर्वत्र वेदितव्यम् । तथा यः साधुः सचित्तं पानीयं स्वयं न पिवति । नच पाययति परान् । तथा अग्निः षड्जीवनिकायघातकः । किंवत् । यथा सुनिशितमुज्ज्वालितं शस्त्रं जीवघातकं नवेत् । ततस्तमग्निं यः स्वयं न ज्वालयति । परैर्न ज्वालयति । स नूतो निकुर्नवेत् । ननु पड्जीवनिकायादिष्वध्ययनेषु पूर्वोक्तेपु सर्वत्रायमेवाथः कथितः । किमर्थं पुनरपि सनिकुनामाध्ययनेऽपि स एवार्थः प्ररूप्यते । पुनरुक्तिदोषप्रसंगो जायते । अत्रोत्तरमाह । षड्जीवनिकायपालनापर एव निकुरुच्यते ना. न्य इति ज्ञापनार्थं ततो न दोषः ॥२॥ (टीका.) तथा पुढवि ति सूत्रम् । अस्य व्याख्या। पृथिवीं सचेतनादिरूपां न खनति स्वयम्।न खानयति परैः । एकग्रहणेतत्तजातीयग्रहणमिति खनन्तमन्यं न समनुजानात्येवं सर्वत्र वेदितव्यम् । शीतोदकं सचित्तं पानीयं न पिबति स्वयम् । न पाययति परानिति । अग्निः षड्जीवघातकः । किंवदित्याह । शस्त्रं खड्गादि यथा सुनिशित. मुज्ज्वालितं तत् । तं न ज्वालयति स्वयम् । न ज्वालयति परैर्य श्छंनूतः स निकुः। थाह । पड्जीवनिकायादिषु सर्वाध्ययनेष्वयमर्थोऽनिहितः। किमर्थं पुनरुक्त इत्युच्यते। तमुक्तार्थानुष्ठानपर एव निकुरिति ज्ञापनार्थम् । ततश्च न दोष इति सूत्रार्थः ॥२॥ अनिलेण न वीए न वीयावए, हरियाणि न विंदे न विंदावए॥ बीआणि सया विवजयंतो, सच्चित्तं नादारए जे स भिकू ॥३॥ (अवचूरिः) शनिलेनानिलहेतुना चेलकर्णादिना न वीजयत्यात्मादि स्वयम् । न वीजयति परैः । हरितानि न छिनत्ति स्वयं न ठेदयति परैः। वीजानि बीह्यादी नि संघटनादिना वर्जयेत् । सचित्तं नाहारयति यः कदाचिदपुष्टासम्बने स निकुः ॥ ३ ॥ (थर्थ.) तेम थनिल इत्यादि सूत्र. (जे के०) यः एटले जे (थनिलेण ) अनिलेन एटले पवन जेथी उत्पन्न थाय एवा व्यजन ( पंखो), वन्ननो उडो इत्या. दिवडे पोते पोताने (न वीए के ) न वीजयति एटले वीजावे नहि, ( न वीयावए के०) न वीजयति एटले वीजा पाते पोताने वीजावे नहि, तथा बीजारनारने अनु
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy