SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके दशमाध्ययनम् । ६१७ ॥ यच्चैवं रसायनादिगुणसंयुक्तं जवति । जावसुवर्णं स्वकार्यसाधकमिति गाथार्थः ॥ नूतम् ॥ तं कसिणगुणोवेयं, होइ सुवन्नं न सेसयं जुत्ती ॥ नहि नामरूवमेते - ण एवमगुणो हव निरकू ॥ २० ॥ ॥ व्याख्या ॥ तदनन्तरो दितं कृत्स्नगुणोपेतं संपूर्णगुसमन्वितं जवति सुवर्णं यथार्थं न शेषं कपाद्यशुद्धम् । युक्तिरिति वर्णादिगुणसाम्येऽपि युक्तिसुवर्णमित्यर्थः । प्रकृते योजयति । यथैतत्सुवर्णं न जवति । एवं नहि नामरूपमात्रेण रजोहरणादिसंधारणादिनागुणोऽविद्यमानप्रस्तुताध्ययनोक्तगुणो जबति निक्षुः । निक्षामन्नपि न जवतीति गाथार्थः ॥ एतदेव स्पष्टयन्नाह ॥ जुत्ती सुवन्नगं पुण, सुवन्नवन्नं तु जइ वि की रिङ्गा ॥ न हु होइ तं सुवन्नं, सेसेहिं गुणेहिंसंतेहिं ॥ ४२१ ॥ व्याख्या ॥ युक्तिसुवर्णं कृत्रिम सुवर्ण महलोके सुवर्णवर्णं तु जात्यसुवर्णवर्णमपि यद्यपि क्रियेत पुरुषनैपुण्येन । तथापि नैव जवति तत् सुवर्णं परमायेन शेपैर्गुणैः कपादि निरस झिरविद्यमानैरिति गाथार्थः ॥ ॥ एवमेव किमित्याह । जे पिया, निकुगुणा तेहि होइ सो निकू ॥ वन्ने जच्चसुवन्नगं व संते गुनिहिंमि || व्याख्या ॥ येऽध्ययने जणिता निकुगुणा अस्मिन्नेव प्रक्रान्ते जिनवचने चित्तसमाध्यादयः । तैः करणभूतैः सद्भिर्भवत्यसौ निकुर्नामस्थापनाद्रव्य निकुव्यपोहेन जावनिः परिशुद्ध निकावृत्तित्त्वात् । किमिवेत्याह । वर्णेन पीतलक्षणेन जात्यसुवर्णमित्र परमार्थसुवर्ण मित्र सति गुणनिधौ विद्यमानेऽन्यस्मिन् कपादौ गुणसंघाते । एतडुक्तं जवति । यथान्यगुणयुक्तं शोजनवर्णं सुवर्णं नवति तथा चित्तसमाध्या - दिगुणयुक्तो निक्षणशीलो निक्कुर्भवतीति गाथार्थः ॥ ॥ व्यतिरेकतः स्पष्टयति । जो जिरक गुणरहिन, निरकं गिरहइ न होइ सो निरकु ॥ वन्ने जच्चसुवन्नगं व थ स गुण निहिंमि ॥ ४२३ ॥ व्याख्या ॥ यो हि निदुर्गुणरहितः चित्तसमाध्या दिशून्यः सन् मिति । न जवत्यसौ निकुर्भिक्षाटनमात्रेणैवापरिशुद्ध निकावृत्तित्वात् । किमिवेत्याह । वर्णेन युक्तिसुवर्णमिव । यथा तद्वर्णमात्रेण सुवर्णं न भवत्यसति गुणनिधौ कपादिक इति गाथार्थः ॥ किंच ॥ उद्दिष्ठकयं मुंजइ, ठक्काय पमद्द घर कुइ ॥ पञ्चकं च जलगए, जो पियइ कहं नु सो निक्कू ॥ ४२४ ॥ व्याख्या ॥ उद्दिश्य कृतं इत्यौदेशिक मित्यर्थः । पट्कायप्रमर्दकः यत्र क्वचन पृथिव्याद्युपमर्दकः गृहं करोति संवत्येवैपणीयालये मूठया वसतिर्नाटकगृहं वा । तथा प्रत्यक्षं चोपलच्यमान एव जलगतानष्कायादीन् यः पिवति तत्त्वतो विनालम्बनेन कथं न्वसौ निकुनैव नाव निक्कु रिति गाथार्थः ॥ ॥ उक्त उपनयः सांप्रतं निगमनमाह ॥ तम्हा जे थप्प्रयणे, निरकुगुतेहिं होइ सो रिकू ॥ तेहिं य सउत्तरगुणेहि होइ सो नावित्र्यतरो ज ॥ ४२५ ॥ व्याख्या ॥ यस्मादेतदेवं यदनन्तरमुक्तं तस्माद् येऽध्ययने प्रस्तुत एव नि ७८
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy