SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ ६१५ - दशवैकालिके दशममध्ययनम्। नावरणीयादि कर्म । तच्च कुदादिषुःखहेतुत्वात् कुबब्दवाच्यम् । यतश्चैवं तेन निरुक्तं यः शास्त्रनीत्या तपसा कर्म निनत्ति स निकुरिति गाथार्थः ॥ ॥किं च ॥ जिंदतो अजह खुहं, निरकू जयमाण जई हो ॥ संजमचरज चरज, नवं खिवंतो जवंतो उ ॥ १० ॥ व्याख्या ॥ निन्दंश्च विदारयंश्च यथा दुधं कर्म निकुर्नवति । नावतो यतमानस्तथा तथा गुणेषु स एव यतिवति । एवं संयमचरकः सप्तदशप्रकारसंयमानुष्ठायी चरकः एवं जवं संसारं रूपयन् परीत्तं कुर्वन् स एव नवान्तो नवति । नान्यथेति गाथार्थः ॥ ॥ प्रकारान्तरेण निरुक्तमेवाह ॥ जं निकमत्तवित्ती, तेण व निरक खवेश जं च अणं ॥ तवसंजमे तवस्सि-त्ति वा वि अन्नो वि पजाउँ ॥ ११॥ व्याख्या ॥ यद्यस्मानिदामात्रवृत्तिर्जिदामात्रेण सर्वोपधाशुझेन वृत्तिरस्येति समासः। तेन वा निकुर्निदणशीलो निकुरिति कृत्वा अनेनैव प्रसंगेन अन्येपामपि तत्पर्यायाणां निरुक्तमाह। पयति यद्यस्माछा झणं कर्म तस्मात्दपणः। पयतीति क्षपण इति कृत्वा तथा संयमतपसीति संयमप्रधानं तपः संयमतपः तस्मिन् विद्यमाने तपस्वीति वापि नवति । तपोऽस्यास्तीति कृत्वान्योऽपि पर्याय इत्यन्योऽपि नेदोऽर्थतो निकुशब्द निरुक्तस्येति गाथार्थः॥ ॥ उक्तं निरुक्तद्वारम् । अधुनैकार्थिकछारमाह॥ तिन्ने ताई दविए, वई अखंते श्रदंत विरए अ॥मुणितावसपन्नवगुजु-निरकू बुझे जर विज अ ॥ १५ ॥ व्याख्या ॥ तीर्णवत्तीर्णः विशुद्धसम्यग्दर्शनादिलानानवार्णवमिति गम्यते। तायोऽस्यास्तीति तायी। तायः सुदृष्टमार्गोक्तिः ।सुपरिझातदेशनया विनेयपालयितेत्यर्थः । अव्यं रागोषरहितः।व्रती च हिंसा दिविरतश्च । दान्तश्च दाम्यति क्षमा करोतीति शान्तः। वहुलवचनात् कर्तरि निष्ठा । एवं दाम्यतीन्डियादिदम करोतीति दान्तः। विरतश्च विषयसुखनिवृत्तश्च । मुनिर्मन्यते जगतस्त्रिकालावस्थामिति मुनिस्तपःप्रधानस्तापसः। प्रज्ञापकोऽपवर्गमार्गस्य प्ररूपकः । झजुर्मायारहितः। संयमवान् वा । निकुः पूर्ववत्।बुकोऽवगततत्त्वः। यतिरुत्तमाश्रमी।प्रयत्नवान् वा । वि. छांश्च पएिमतश्चेति गाथार्थः ॥ ॥ तथा ॥ पवश्ए अणगारे, पासंडी चरग वनणे चेव ॥ परिवायगे श्र समणे, निग्गंथे संजए मुत्ते ॥ १३ ॥ व्याख्या ॥ प्रत्रजितः पापानिष्कान्तः । अनगारो अव्यनावागारशून्यः। पाखंडी पाशाड्डीनः । चरकः पूर्ववत् । त्राह्मणश्चैव विशुब्रह्मचारी चैव । परिव्राजकश्च पापवर्जकश्च । श्रमणः पूर्ववत् । नियंथः संयतो मुक्त इत्येतदपि पूर्ववदेवेति गाथार्थः ॥ ॥ तथा ॥ साह लूहे थ तहा, तीरही हो। चेव नाववो ॥ नामाणि एवमाणि, होंति तवसंजमरयाणं ॥ १४ ॥ व्याख्या ॥ साधूरू दश्च तथेति निर्वाणसाधकयोगसाधनात्साधुः । स्वजनादिपु स्नेहविरहावृक्षः। तीरार्थी चैव लवति ज्ञातव्य इति । तीरार्थी नवार्णवस्य । नामान्येका
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy