SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ धं राय धनपतसिंघ बढ़ापुरका जैनागमसंग्रह नाग तेतालीस (४३) - मा. त्तरे व बहुस्सु यरिया अाणि हेऊ य पुछिया । पुछित्ता य सक्कविद्यापि समायरियवाणि । सक्कणिद्याणि परिहरियवाणि । जणियं च । पुछह पुछावेद य, पंडियए साहवे चरणजुत्ते । मा मयलेव विवित्ता, पारत्तहियं याणिहि ॥ उदाहरणदेशता पुनरस्था निहितैकदेश एव प्रष्टुर्यहात् । तेनैव चोपसंहारादित्येवं तावच्चरणकरणानुयोगमधिकृत्य व्याख्यातं पृष्ठाद्वारमधुनैतत्प्रतिवद्धां द्रव्यानुयोगवक्तव्यतामपास्य गाथोपन्यासानुलोमतो निश्रावचनमनिधातुकाम ह । निश्रावचने निरूप्ये गौतमस्वाम्युदाहरणमिति । एग गागलिमादी जहा पश्या तावसा य एवं जहा वरसामिप्पत्तीए श्रावस्सए तहा ताव नेयं जाव गोयमसामिस्स किल धिई जाया । तब जगवया जल | चिरसंसको सि मे गोयमा । चिरपरिचितो सि मे गोयमा । चिरनाविर्ड सि मे गोयमा तं मा अधि करेहि ॥ अंते दोन्नि वि तुल्ला नविस्सामो । अन्य तन्निस्साए सासिया डुमपत्ताए अप्रयणित्ति एवं जे सहा विषेया ते ने मद्दवसंपन्ने णिस्सं काऊण तहाणुसा सियवा उवाएण जहा संमं पडिवति । उदाहरणदेशता त्वस्य देशेन प्रदर्शितलेशत एव तथानुशासनादेवं तावच्चरणकरणानुयोगमधिकृत्य व्याख्यातं पृष्ठा निश्रावचनद्वारद्वयमधुना द्रव्यानुयोगमधिकृत्य व्याख्यायते । तत्रेदं गाथादलम् । णाहियवाइमित्यादि । नास्तिकवादिनं चार्वाकं पृछेजी वा स्तित्वमनिवन्तं सन्तमिति गाथार्थः । किं पृच्छेत् ॥ केणं ति न िया, जेण परोरको त्ति तव कुंविन्नाणं || होइ परोरकं तम्हा, नवित्ति निसेहए को छु ॥ ७८ ॥ दारं ॥ व्याख्या ॥ केनेति । केन हेतुना नास्त्यात्मा न विद्यते जीव इति पृछेत् स चेद्वदेद् ब्रूयाद्येन परोक्ष इति येन प्रत्यक्षेण नोपलभ्यत इत्यर्थः । स च वक्तव्यः । न तव कुविज्ञानं जीवा स्तित्वनिषेधकध्वनिनिमित्तत्वेन तन्निषेधकं नवति परोक्षमन्यप्रमातृणामिति गम्यते । तस्माद्भवडुपन्यस्तयुक्त्या नास्तीति कृत्वा निषेधते को नु विवानावे विशिष्टशब्दानुत्पत्तेरिति गाथार्थः । उदाहरणदेशता चास्य पूर्ववदिति गतं पृष्ठाद्वारम् ॥ अन्नावएसर्ज ना - हियवाई सिंह जीवो ज ॥ दाणाइफलं तेसिं, न विद्यइ चउह तद्दोसं ॥ ७ ॥ व्याख्या ॥ अन्यापदेशतः अन्यापदेशेन नास्तिकवादी लोकायतो वक्तव्य इति शेषः । टं येषां वादिनां नास्ति जीव एव न विद्यते श्रात्मैव । दानादिफलं तेषां न विद्यते दानहोमयागतपः समाध्या दिफलं स्वर्गापवर्गादि तेषां वादिनां न विद्यते नास्ती - त्यर्थः । कदाचिदेतछ्रुत्वैवं ब्रूयुर्मा भवतु का नो हानिर्नह्यन्युपगमा एव बाधायै जवन्ती: ति । ततश्च सत्त्ववैचित्र्यान्यथानुपपत्तितस्ते संप्रतिपत्तिमानेतव्या इत्यवं विस्तरेण गमनिकामात्रमेतडुदाहरणदेशता चरणकरणानुयोगानुसारेण जावनीयेति गतं निश्राद्वारं
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy