SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ ६१० राय धनपतसिंघ बहादुरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. (दीपिका.) एतदेव स्पष्टयति । असौ साधुः । जातिमरणात् संसारात् मुच्यते । पुनः साधुः स्थं त्यजति । कोऽर्थः । दंप्रकारमापन्न मित्रम् । श्वं स्थितमिदंस्थं नारकादिव्यपेदशबीजं वर्णसंस्थानादि सर्वशः सर्वैः प्रकारैरपुनर्ग्रहणतया । एवं सिको वा कर्मदयात्सिको जवति । कीदृशः सिकः । शाश्वतोऽपुनरागामी सावशेषकर्मा देवो वा नवति । किंनूतः देवः । अल्परतः कंपरिगतकंयनकल्परतरहितः । महर्षिकोऽनुत्तरवैमानिकादिः । ब्रवीमीति पूर्ववत् ॥ ७॥ इति चतुर्थ उद्देशकः ॥४॥ इति श्रीदशवैकालिकशब्दार्थवृत्तौ समयसुन्दरोपाध्यायविरचितायां विनयसमाध्यध्ययनं संपूर्णम् ॥ ए॥ - (टीका.) एतदेव स्यष्टयति । जाइ त्ति सूत्रम् । अस्य व्याख्या । जातिमरणात्संसारान्मुच्यते । असौ सुसाधुः। श्रस्थं चेतीदं प्रकारमापन्न मिमिळ स्थितमिबंस्थं नारकादिव्यपदेशबीजं वर्णसंस्थानादि तच्च त्यजति सर्वशः सर्वैः प्रकारैरपुनर्ग्रहणतया। एवं सिको वा कर्मदयात्सिको नवति । शाश्वतोऽपुनरागामी। सावशेषकर्मा देवो वा । अल्परतः कंपरिगतकंयनकटपरतरहितः । महर्डिकोऽनुत्तरवैमानिकादिः । ब्रवीमीति पूर्ववदिति सूत्रार्थः । उक्तोऽनुगमः । नयाः पूर्ववत् ॥७॥ इति चतुर्थः ॥४॥ इति श्रीमहरिनजसूरि विरचितायां दशवैकालिकटीकायां व्याख्यातं विनयसमाध्यध्ययनं नाम नवममध्ययनम् ॥ ए॥ अथ दशमं सनिदवध्ययनम् । निकम्म माणा अबुध्वियणे, निच्चं चित्तसमादिन दविजा॥ श्चीण वसं न आवि गजे, वंतं नो पडिआयइ जे स निकू ॥१॥ (अवचूरिः) अथ सनिवध्ययनमारच्यते । अस्य चायं सबन्धः । श्द पूर्वाध्ययन आचारप्रणिहितो विनयी नवतीत्युक्तम् । अत्र तु एतेषु नवसु अध्ययनार्थेषु यो व्यवस्थितः स निकुरित्युच्यते । निष्क्रम्य प्रव्रज्यां गृहीत्वा व्यन्नावगृहादित्यर्थः। थाज्ञया तीर्थकरगणधरोपदेशेन योग्यतायां निष्क्रम्य । परं किमित्याह । बुद्धवचणे अवगततत्त्वतीर्थकरवचने नित्यं समाहितश्चित्तेनानिप्रसन्नो नवेत् । प्रवचन एवा नियुक्त इत्यर्थः । समाधानोपायमाह । स्त्रीणां वशं न चापि गछेत् । त शगतो हि नियमतो वान्तं प्रत्यापिवति । अतो बुद्धवचःसमाधिः। स्त्रीवशत्यागाधान्त यहिषयसुखजंवालंन प्रत्यापिवति यः स निकुविजिनुरित्यर्थः॥१॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy