SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके नवमाध्ययने दितीय नद्देशकः। एनए . (दीपिका.) पुनराह । यः श्रवर्णवादमश्लाघावादं परामुखस्य पृष्ठतः प्रत्यदतश्च नो नाषेत सदा कदाचिदपि नैवं ब्रूयात् । तथा प्रत्यनीकामपकारिणीं त्वं चौर इत्यादिरूपां तथा अवधारिणीमशोनन एवायमित्यादिरूपां पुनरप्रीतिकारिणीं च श्रोतुम॒तनिवेदनादिरूपां च नाषां वाचं न नाषेत । स यतिः पूज्यः॥ ए॥ (टीका.) तथा अवनवायं ति सूत्रम् । अस्य व्याख्या।अवर्णवादं चाश्लाघावादं च पराङ्मुखस्य पृष्ठत इत्यर्थः । प्रत्यक्षतश्च प्रत्यकस्य च प्रत्यनीकामपकारिणी चोरस्त्वमित्यादिरूपां नाषां तथा अवधारिणीमशोजन एवायमित्यादिरूपामप्रियकारिणीं च श्रोतुम॒तनिवेदनादिरूपां नाषां वाचं न नाषेत सदा । यः कदाचिदपि नैवं ब्रूयात्स पूज्य इति सूत्रार्थः॥ ए॥ . अलोलुए अकुदए अमाई, अपिसुणे आवि अदीवित्ती॥ .. नो नावए नो विअनाविअप्पा, अकोलहवे असया स पुज्जो॥१०॥ (श्रवचूरिः) अलोलुपः आहारादिष्वलुब्धः।अकुहक उजालादिकुहकरहितः। अमायी अकौटिव्यः । अपिशुनश्चापि न बेदनेदकर्ता । अदीनवृत्तिराहाराद्यनावेऽपि शुवृत्तिः । नो नावयेदकुशलनावनया परं यथामुकाग्रेऽहं वर्णनीयः। नापिच जावितात्मा स्वयमन्याग्रे वगुणवर्णकः । अकौतुकश्च नटनर्तक्यादिषु ॥ १० ॥ (अर्थ.) तेमज अलोलुए इत्यादि सूत्र. जे साधु (बालोलुए के) अलोलुपः एटले थाहारादिकने विषे लालच न राखनारा (अकुहए के) अकुहकः एटले इंजजाल (जादू) प्रमुख न करनारा (अमाई के०) अमायी एटले मनमां वक्रता नहि राखनारा, (अपिसुणे के ) अपिशुनः एटले चुगली प्रमुख करी कोश्नो छेद नेद न करनारा, (आवि के०) चापि एटले वली पुनः (अदीनवित्ती के०) अदीनवृत्तिः एटले थाहार प्रमुख न मले तोपण मनमां दीनपणुं न राखनारा एवा होयठे. तथा जे साधु (नो नावए के०) नो जावयेत् एटले को वीजा पासे अप्रशस्त नावना करावे नहि, अर्थात् 'फलाणानी बागल तु मारी वखाण कर' इत्यादि वचन कोने कहे नहि, (विथ के०) अपिच एटले वली ( नाविश्नप्पा के०) नावितात्मा एटले पोताने वखाणनारा एवा (नो के०) नथी होता. अर्थात् पोते पोताना वखाण वीजा को आगल करता नथी. (थ के०) च एटले वली जे साधु (श्रकोउहवे के०) अकौतूहलः एटले नाटक प्रमुख जोवानी श्या को काले पण राखता नथी. (स के०) सः एटले ते साधु (पुजो के०) पूज्यः एटले पूजवा योग्य ते. ॥१॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy