SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ एन राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. अथ तृतीय उद्देशः। आयरिश अग्गिमिवादिअग्गी, सुस्सूसमापो पडिजागरिका। आलोअंगिअमेव नच्चा, जो बंदमारादई स पुजो॥१॥ (श्रवचूरिः) अथ विनयसमाध्यध्ययनस्य तृतीय उद्देशः प्रारज्यते । इह च विनीतः पूज्य श्त्युपदर्यते । आचार्य सूत्रार्थप्रदं तत्स्थानीयं वा यथानिमाहितामिब्राह्मणः शुश्रूषमाणः सम्यक् सेवमानः प्रतिजागृयात् । तत्तत्कृत्यसंपादनेनोपच. रेत्।अवलोकितं निरीक्षितमिङ्गितमन्ययावृत्तिरूपमेव ज्ञात्वा चाचार्टीयं यः साधुः - न्दोऽनिप्रायमाराधयति । यथा शीते प्रावरणेदणे तदानयनेन । इशिते निष्ठीवनादौ शुंठ्याद्यानयनेन । स पूज्यः पूचाईः कल्याणजागिति ॥१॥ - (अर्थ.) हवे विनयसमाधिनो त्रीजो उद्देश कहे . या उद्देशमां विनयवंत शिष्य पूज्य जे एम कहे . थायरिश इत्यादि सूत्र. (श्राहियग्गी के ) आंहितानिः एटले ब्राह्मण जे ते (अग्गि के०) श्रमिं एटले श्रमिनी जेम शुश्रूषा करतो सावधान रहे, तेम शिष्य जे ते (आयरिश के०) श्राचार्य एटले आचार्य प्रत्ये (सुस्सूसमाणे के०) शुश्रूषमाणः एटले सम्यक् प्रकारे सेवा करतो बतो (पडिजागरिजा के०) प्रतिजागृयात् एटले ते ते कार्य करवामां दद रहे. (जो के० ) यः एटले जे शिष्य जे ते (आलोश्श के०) थालोकितं एटले अचार्यनी दृष्टिप्रत्ये अथवा (इंगिअमेव के०) इङ्गितमेव एटले बाह्य आकारमा थएल फेरफार प्रत्ये (नच्चा के) ज्ञात्वा एटले जाणीने (बंद के०) बन्द एटले आचार्यनी बा माफक (श्राराहश् के०) आराधयति एटले आराधना सेवा करे. ( स के0) सः एटले ते शिष्य (पुजो के०) पूज्यः एटले पूजवा योग्य वे. ॥१॥ .. ( दीपिका.) अथ तृतीय श्रारज्यते।श्द च विनीतः पूज्या नवेदिति दर्शयन्नाह। यःसाधुःआचार्य सूत्रार्थप्रदं तत्स्थानीयं चान्यं ज्येष्ठार्य रत्नाधिकं वा प्रतिजाग्यात् तत्तकार्यसंपादनेन उपचरेत् । कः कामिव । श्राहितामिाह्मणः अग्निमिव । किं कुर्वाणः साधुः। श्राहिताग्निाह्मणश्च । शुश्रूषमाणः सम्यक्सेवमानः। प्रतिजागरमाणश्च । उपायमाह । पुनर्यः साधुः श्राचार्यादीनामवलोकितं वीदितं इङ्गितमेव च अन्यथावृत्तिलक्षणं ज्ञात्वा बन्दोऽनिप्रायमाचार्यादीनां विज्ञाय आराधयति । कथमाराधयेदित्याह। शीते पतति सति प्रावरणावलोकने तस्य आनयनेन । तथा इङ्गिते च निष्ठीवना
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy