SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ दशवैका लिके नवमाध्ययने द्वितीय उद्देशकः । जय टले जेम ( डुग्गर्ड के० ) दुर्गो: एटले गलियो बलद जे ते ( पर्जएणं के० ) प्रतोदेन एटले पराणी वडे ( चोट के० ) चोदितः एटले हणायो बतो ( रहं के० ) रथं एटले रथ प्रत्ये ( वह के० ) वहति एटले बड़े बे, लई जाय बे. ( एवं के० ) एवं एटले ए प्रकारे ( डुबुद्धि के ० ) दुर्बुद्धिः एटले दुष्टबुद्धिवालो शिष्य जे ते ( बुतो बुत्तो के० ) उक्त उक्तः एटले वारंवार कड़ेवाथी ( किच्चाएं के० ) कृत्यानां एटले आचार्य प्रमुखांवित कार्य प्रत्ये ( पकुवइ के० ) प्रकरोति एटले करे बे. ॥ १५ ॥ ( दीपिका. ) एवं सर्वं बुद्धिमान् स्वयमेव करोति तदन्यस्तु कथमित्याह । डुगरिव गलिबलीवर्दवत् प्रतोदेन खराद एलक्षणेन चोदितः प्रेरितो विद्धः सन् वहति कापि नयति रथम् । एवं दुगैरिव दुर्बुद्धिः शिष्यः कृत्यानामाचार्यादीनां कृत्यानि वा तदनिरुचितकार्याणि उक्त उक्तः पुनः पुनः अनिहित इत्यर्थः । प्रकरोति निष्पादयति प्रयुङ्क्ते चेति ॥ १७ ॥ ( टीका. ) एतच्च बुद्धिमान् स्वयमेव करोति । तदन्यस्तु कथमित्याह । दुग्ग वा इति सूत्रम् । अस्य व्याख्या । डुगौरिव गलिबलीवर्दवत् प्रतोदेन खराद एफलक्षणेन चोदितो विद्धः सन्वति नयति क्वापि रथं प्रतीतम् । एवं डुगौरिव दुर्बुद्धिरहिताबुद्धिः शिष्यः कृत्यानामाचार्यादीनां कृत्यानि वा तदनिरुचितकार्याणि उक्त उक्तः पुनः पुनरनिहित इत्यर्थः । प्रकरोति निष्पादयति प्रयुङ्क्ते चेति सूत्रार्थः ॥ १५ ॥ लवंते लवंते वा न निसिकाइ पडिस्सु ॥ मुत्तू सणं धीरो, सुस्साए पडिस्सु ॥ कालं बंदोवयारं च, पडिले दित्ता ए देनहिं || ते तेण नवाएणं, तं तं संपडिवायए ॥ २० ॥ “ 33 ( श्रवचूरिः ) एवं कृतान्यप्यमूनि न शोजनान्यतः कालं शरदादिलक्षणं बन्दस्त दिवारूपमुपचारमाराधनाप्रकारम् । चशब्दादेशादिपरिग्रहः । एतत्प्रत्युपेक्ष्य ज्ञात्वा हेतुनिर्ययानुरूपैः कारणैः । किमित्याह । तेन तेन उपायेन गृहस्थावर्जनादिना तत्तत्पित्तड्रादिरूपमशनादि संपादयेत् । यद्यस्येच्छानुगं हितं रोचते च ॥ २० ॥ ( अर्थ. ) श्रा रीते शिष्य गुरुना कार्य करे तो ते ठीक नयी माटे कहे बे. कार्ल इत्यादि सूत्र. शिष्य जे ते ( कालं के० ) कालं एटले शरदृतु प्रमुख काल प्रत्ये ( ढं १:- इयं क्षेपकगाथा बहुषु पुस्तकेषु नोपलभ्यते । परं दीपिकासंवलित मूलपुस्तक उपलब्धा ।
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy