SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ४४ राय धनपतसिंघ बदाउरका जैनागमसग्रह नाग तेतालीस-(४३)-मा.. निषेव्यः । किं यथा कथं चित् । नेत्याह । उपायेन प्रवचनप्रतिपादितेन . यथासौ .. सम्यग्वर्तत इति नावार्थः । एवं तावलौकिकं चरणकरणानुयोगं चाधिकृत्य व्याख्यातं प्रत्युत्पन्न विनाशद्वारमधुना अव्यानुयोगमधिकृत्याह । यदि वा वातूलिको नास्तिको वदेत् । किम् । सर्वेऽपि घटपटादयः। णबित्ति प्राकृतशैल्या । न सन्ति । नावाः पदार्थाः किं पुनर्जीवः सुतरां नास्तीत्यजिप्रायः। स वक्तव्यः सोऽनिधातव्यः । किमित्याह ॥ जं जणसि नदि जावा, वयणेयं अनि नबि जश् अधि ॥ एवं पन्नाहानी, असणु निसेहए को णु ॥७॥ यङ्गणसि यद्रवीषि न सन्ति नावा न विद्यन्ते पदार्थाशति।वचनमिदं नावप्रतिषेधकमस्ति नास्तीति विकल्पौ । किं चातो यद्यस्ति एवं प्रतिज्ञाहानिः। प्रतिषेधवचनस्यापि जावत्वात्तस्य च सत्त्वादिति नावार्थः। द्वितीयं विकल्पमधिकृत्याह असढ णु ति। अथासन्निषेधते। को नु निषेधकः। वचनस्यैवासत्त्वादित्ययमजिप्राय इति गाथात्रयार्थः । यदुक्तं किं पुनर्जीव इत्यत्रापि प्रत्युत्पन्नविनाशमधिकृत्याह ॥ पोय विवरकापुबो, सदो जीवुप्लवो मुणेयहो । नय सा वि य जीवस्त उ,सिझोपडिसेहर्ज जीवो ॥१॥ दारं ॥ व्याख्या ॥चशब्दस्यैवकारार्थत्वेनावधारणार्थत्वान्न च नैव विवदापूर्वो विवदाकारणः श्छाहेतुरित्यर्थः । शब्दो ध्वनिः अजीवोनवोऽजीवप्रनव इत्यर्थः । विवदापूर्वकश्च जीवनिषेधकः शब्द इति मानूद्विवदाया एव जीवधर्मत्वा सिद्धिरित्यत आह । न च नैव सापि विवदा यद्यस्मात्कारणादजीवस्य तु अजीवस्यैव घटादिष्वदर्शनात् । किंतु मनस्त्वपरिणतान्विततत्तव्यसाचिव्यतो जीवस्यैव । यतश्चैवमतः सिकः प्रतिष्ठितः प्रतिषेधध्व निर्नास्ति जीव इति प्रतिषेधशब्दादेवेत्यर्थः। ततस्तस्माजीव आत्मेत्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरजयादिति गाथार्थः। व्याख्यातं प्रत्युत्पन्न विनाशद्वारं तदन्वाख्यानाच्चोदाहरणमिति मूलधारमधुना तद्देशधारावयवार्थमनिधित्सुराह॥आहरणं तदेसे,चउहा अणुसहि तह उवालंजो॥ पुडा निस्सावयणं, होश् सुजदाणुसहीए॥॥व्याख्या॥उदाहरण मितिपूर्ववउपलक्षणं चेदमत्र।तथा चाह तस्य देशस्तदेश उदाहरणदेश इत्यर्थः। अयं चतुर्धा चतुःप्रकारः। तदेव चतुःप्रकारत्वमुपदर्शयति।अनुशासनमनुशास्तिः सझुणोत्कीर्तनेनोपबृंहण मित्यर्थः। तथोपालम्जनमुपालम्जः। जङ्गायैव विचित्रं नणनमित्यर्थः । पृठा प्रश्नः किं कथं केनेत्यादिःनिश्रावचनमेकं कंचन निश्रान्तं कृत्वा या विचित्रोक्तिरसौ निश्रावचन मिति । तत्र जवति सुनना नाम श्राविकोदाहरणम् ।क।अनुशास्ताविति गाथादरार्थः। तब अणुसहीए सुनद्दा उदाहरणं। चंपाए णयरीए जिणदत्तस्स सुसावगस्स सुनदा नाम धूया। सा अवरूववई। साय तवलियउवासएण दिहा।सो ताए अनोववो तं मग्गोसावगो जणशनाहं मिबादिहिस्त धूयं देमि । पछा सो साढूण समीवं गर्छ। धम्मो अणेण पुंबिउँ। कहिउँ
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy