SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके नवमाध्ययने वितीय उद्देशकः। ५७१ ते वि तं गुरु पूअंति, तस्स सिप्पस्स कारणा॥. सकारंति नमसंति, तुझा निदेसवत्तिणो ॥१५॥ (श्रवचूरिः) तेऽपि तं गुरुं वधादिकारकमपि पूजयन्ति । तस्य शिल्पस्य कारणं निमित्तमिति नावः। तथा सत्कारयन्ति वस्त्रादिना । नमस्यन्ति । तुष्टा निर्देशवर्तिन आज्ञाकारिण इति ॥ १५ ॥ (अर्थ.) ते वि इत्यादि सूत्र. (ते वि के) तेऽपि एटले उपर कहेला राजपुत्रादिक पण (तुझा के) तुष्टाः एटले प्रसन्न थर ( निदेसवत्तियो के) निर्देशवर्तिनः एटसे थाझामा रह्या बता (तस्स सिप्पस्स कारणा के) तस्य शिल्पस्य कारणात् एटले ते शिल्पना थापनार गुरु डे माटे (तं के०) तं एटले ते (गुरु के०) गुरुं एटसे कलाचार्य प्रत्ये (पृथंति के०) पूजयन्ति एटले पूजे , ( सकारंति के) सत्कारयन्ति एटले वस्त्रादिक थापी सत्कार करे , तेमज (नमंसंति के) नमस्यन्ति एटले हाथ जोडीने नमस्कार पण करे . ॥ १५ ॥ (दीपिका.) तेऽपि पुरुषाः शिक्षमाणास्तमित्वरमपि गुरुं वन्धादिकारकमपि पूजयन्ति सामान्यतो मधुरवचनाभिनन्दनेन । किमर्थम् । तस्य शिल्पस्य कारणात्। तन्निमित्तमिति जावः । पुनस्तं गुरुं ते सत्कारयन्ति वस्त्रादिना । पुनस्तं गुरुं नमस्यन्ति अञ्जखिप्रग्रहणादिना । किंजूतास्ते । तुष्टा इति । अमुत इदमवाप्यत इति तुष्टाः । पुनः किंजूतास्ते । निर्देशवर्तिन श्राज्ञाकारिण इति ॥ १५ ॥ (टीका.) ते वि त्ति सूत्रम् । श्रस्य व्याख्या। तेऽपीत्वरं शिल्पादि शिक्षमाणास्तं गुरुं बन्धादिकारकमपि पूजयन्ति सामान्यतो मधुरवचनानिनन्दनेन तस्य शिस्पस्येत्वरस्य कारणात्तन्निमित्तमिति नावः। तथा सत्कारयन्ति वस्त्रादिना नमस्यन्त्यअलिप्रमदादिना । तुष्टा इत्यमुत इद मवाप्यत इति हृष्टा निर्देशवर्तिन आज्ञाकारिण इति सूत्रार्थः ॥ १५ ॥ किं पुणं जे सुअग्गाही, अपंतदिअकामए॥ आयरिआ जं वए निकू, तम्हा तं नाश्वत्तए ॥१६॥ (श्रवचूरिः) यदि तेऽपि तं गुरुं पूजयन्ति । ततः किंपुनः साधुः श्रुतग्राही। अनन्तहितकामो मोदकामः । तेन तु सुतरां गुरवः पूजनीया इति । यतश्चैवमाचार्या यदन्ति । निक्षुः साधुस्तस्मादाचार्यवचनं नातिवर्त्तते । सर्वमपि संपादयेत् ॥ १६ ॥ ('अर्थ.) राजपुत्रादिक पण कलाचार्यने सेवे . तो पठी किं पुण इत्यादि सूत्र.
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy