SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके नवमाध्ययने प्रथम उद्देशकः। य __ (अवचूरिः ) विनयाविनयफलं देवानधिकृत्याह । देवा वैमानिका ज्योतिष्काश्च यदाश्च व्यन्तरा गुह्यका नवनवासिन एते दृश्यन्त आगमचकुवा कुःखमेधमानाः परदिर्शनादिना आनियोग्यमुपस्थिताः ॥ १० ॥ (अर्थ.) हवे देवताउने विषे अविनयर्नु फल कहेले. तहेव इत्यादि सूत्र. (तहेव के०) तथैव एटले जेम मनुष्यो तेमज (अविणीअप्पा के०) अविनीतात्मानः एटसे विनयने न साचवनारा एवा ( देवा के०) देवाः एटले ज्योतिषी अने वैमानिक देवता (जरका के०) यदाः एटले व्यंतरो (अ के) च एटले अने (गुनगा के) गुह्यकाः एटले नवनपति जे ते (उहमेहंता के०) उःखमेधमानाः एटले पारकी कि प्रमुख जोवाथी फुःखने नोगवता एवा तथा (आनिगं के०) आजियोग्यं एटले दासपणाने (चाकरपणाने)(उवहि के०) उपस्थिताः एटले पामेला एवा थागमरूप नेत्रवडे ( दीसंति के) दृश्यन्ते एटले देखाय . ॥ १० ॥ (दीपिका.) एतदेव विनयाविनयफलमाह देवानधिकृत्य । तथैव यथा नरनार्योऽविनीतात्मानः । तथैव जन्मान्तरेऽकृतविनया देवा वैमानिका ज्योतिष्का यदाश्च व्यन्तराश्च गुह्यका जवनवासिनस्त एते दृश्यन्ते। केन।आगमनावचनुषा। किं कुर्वाणाः। दुःखमेधमानाः । परेषामाझया परेषां शब्यादिदर्शनेन च । कीदृशाः सन्तः । आनियोग्यमुपस्थिताः । अनियोग आझादानलक्षणः सोऽस्यास्तीत्यनियोगी । तस्य नाव आनियोग्यं कर्मकरजावमुपस्थिताः प्राप्ताः ॥ १० ॥ ___ (टीका.) एतदेव विनयाविनयफलं देवानधिकृत्याह । तहेव त्ति सूत्रम् । तथैव यथा नरनार्योऽविनीतात्मानो नवान्तरेऽकृतविनया देवा वैमानिका ज्योतिष्का यदाश्च व्यन्तराश्च गुह्यका नवनवासिनस्त एते दृश्यन्ते । आगमन्नावचकुषा कुःखमेधमानाः पराझाकरणपरझकिदर्शनादिना आनियोग्यमुपस्थिता अनियोग आज्ञाप्रदानलकणोऽस्यास्तीत्य नियोगी तन्नाव आनियोग्यं कर्मकरन्नावमित्यर्थः । उपस्थि. ताः प्राप्ता इति सूत्रार्थः ॥१०॥ तदेव सुविणीअप्पा, देवा जका अगुप्तगा॥ दीसंति सुहमेहंता, इहिं पत्ता महायसा ॥ ११ ॥ (श्रवचूरिः) विनयफलमाह । तथैव सुविनीतात्मानो जन्मान्तरकृतविनया निरतिचारधर्माराधका इत्यर्थः । दृश्यन्ते सुखमेधमाना महाकल्याणादिपु झाधि प्राप्ताः ११ (अर्थ.) हवे देवताउँने विपे विनयनुं फल कहे . तहेव इत्यादि सूत्र. (त
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy