SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके नवमाध्ययने प्रथम उदेशकः । ५६१ तथा श्रुतमङ्गप्रविष्टादि । श्लाघ्यं प्रशंसास्पदभूतं निःशेषं संपूर्णमधिगच्छति प्राप्नोतीति २ जे चं मिए यदे, दुबाई नियमी सढे ॥ बुन से विणीच्यप्पा, कठं सो गयं जढ़ा ॥ ३ ॥ ( वचूरिः ) विनयवतो दोषमाह । यश्च चंमो रोषणः, मृगो मूर्खः, स्तब्धो जात्यादिमदोन्मत्तः । दुर्वादी प्रियवक्ता । निकृती मायी । शठः संयमयोगेष्वनादृतः । एतेच्यो दोषेयो योऽविनयं करोति । स ब्रह्यते संसारस्रोतसा विनीतात्मा काष्ठं स्रोतोगतं प्रवाहपतितं यथा ॥ ३ ॥ ( (अर्थ) जे विनय साचवतो नथी तेनो दोष कहे बे. जे इत्यादि सूत्र. (जे के० ) यः एटले जे पुरुष (चं के० ) चकः एटले क्रोधी, ( मिए के० ) मृगः एटले अज्ञ ० ) स्तब्धः एटले जातिप्रमुखना अहंकारथी उन्मत्त थलो, ( डुवाई के० ) डुर्वादी एटले अप्रिय जाषण करनारो, ( निाडी के० ) निकृतिमान् एटले कपटी ( के० ) च एटले ने ( सढे के० ) शठः एटले संयम व्यापारने विषे निष्कालजी एवो होवाथी विनय न करे. ( से के०) सः एटले ते (अविण्यप्पा के० ) अविनीतात्मा एटले सर्व कल्याणं साधन एवा विनयने न साचवनार पुरुष जे ते ( सो गयं के ० ) स्रोतोगतं एटले जलना प्रवाहमां पडेलं ( कटं के० ) काष्ठं एटले काष्ठ ( लाकडुं ) ( जहा के० ) यथा एटले जेम तपाइ जाय बे तेम (वुन के० ) उद्यते एटले संसार समुना प्रवाहमा तपाइ जाय बे. ॥ ३ ॥ ( दीपिका . ) अथ विनयदोषमाह । साधुः एतेभ्यो दोषेभ्यो विनयं न करो - ति । स संसारस्रोतसा ह्यते । किंवत् । काष्ठमिव । किंभूतं काष्ठम् । स्रोतोगतं नद्यादिवनीपतितम् । किंनूतः साधुः । चएको रोषणः । पुनः किंभूतः साधुः । मृगोऽज्ञो हितमपि उक्तो रुष्यति । पुनः स्तब्धः जात्यादिमदोन्मत्तः । पुनः दुर्वादी प्रियवक्ता । पुनः निकृतिमान् मायासहितः । पुनः शठः संयमयोगेषु यदररहितः । पुनः अविनीतात्मा सकलकल्याणकारणेन विनयेन रहितः ॥ ३ ॥ (टीका.) विनयवतो दोषमाह । जे यत्ति सूत्रम् । श्रस्य व्याख्या । यश्चएको रोषणो मृगोऽज्ञः हितमप्युक्तो रुष्यति । तथा स्तब्धो जात्यादिमदोन्मत्तः । दुर्वागप्रियवक्ता । निकृतिमान् मायोपेतः । शठः संयमयोगेष्वनादृत एज्यो दोषेभ्यो विनयं न करोति यः । उद्यतेऽसौ पापः संसारस्रोतसा थ विनीतात्मा सकलकल्याणक निबन्धन विनय विरहितः । किमिवेत्याह । काष्ठं स्रोतोगतं नद्यादिवहनीपतितं यथा तद्वदिति सूत्रार्थः ॥ ३ ॥ ७१
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy