SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ दशवेकालिके नवमाध्ययने प्रथम उद्देशकः । ५५-१ धसुखानिकाङ्क्षी मोक्षसुखाभिलाषी स साधुर्गुरुप्रसादानिमुखः श्राचार्यादिप्रसाद उद्यक्तः सन् रमेत वर्त्तत ॥ १० ॥ ( अर्थ. ) अनि प्रमुखनी आशातना करतां गुरुनी आशातना मोटी बे. एज देखाडवाने यें कहे बे. थायरिय इत्यादि सूत्र " आयरियपाया पुण अप्पसन्ना हिसाब मोरको " एनो अर्थ पांचमी गाथाना उत्तरार्ध माफक जावो. ( तम्हा के० ) तस्मात् एटले जे कारण माटे एम बे ते कारण माटे (अणा• बाहसुदा निक्खी के० ) अनाबाधसुखा निकाङ्क्षी एटले मोक्षसुखनी इछा करनार पुरुष जे ते ( गुरु पसायानिमुहो के० ) गुरुप्रसादानिमुखः एटले गुरुनी प्रसन्नता राखवाने उद्यमवंत एवो ( रमिता के० ) रमेत एटले रहे. ॥ १० ॥ ( दीपिका . ) एवं पावकाशातना श्रल्पा । गुर्वाशातना महतीति श्रतिशयप्रदर्शनार्थमाह । आचार्यपादाः पुनः अप्रसन्ना इत्यादि पदद्वयव्याख्या पूर्ववत् । यस्मात् एवं तस्मात् श्रनाबाधसुखा निकाङ्क्षी मोक्षसुखाभिलाषी । साधुर्गुरुप्रसादा निमुखः आचार्यादीनां प्रसाद जयक्तः सन् रमेत ॥ १० ॥ ( टीका. ) एवं पावकाद्याशातनाया गुर्वाद्याशातना महतीत्यतिशयप्रदर्शनार्थ - माह । प्राय रिति सूत्रम् । श्राचार्यपादाः पुनरप्रसन्ना इत्यादिः पूर्वार्धः पूर्ववत् । यस्मादेवं तस्मादनाबाधसुखा निकाङ्क्षी मोदसुखा जिलाषी साधुः गुरुप्रसादाजि - मुखः । श्राचार्यादिप्रसाद उद्युक्तः सन् रमेत वर्तेत इति सूत्रार्थः ॥ १० ॥ जहा हिग्गीजलणं नमसे, नाणादुईमंतपयानिमित्तं ॥ एवायरित्र्यं नवचिछा, प्रांतनाणोवगन वि संतो ॥ ११ ॥ 1 ( यवचूरिः ) केन प्रकारेणेत्याह । यथाहिताग्निर्ज्वलनोपस्कारी ब्राह्मणो ज्वलनं नमस्यति । नानाहुतयो घृताद्याः । मन्त्रपदानि ' अग्नये स्वाहा ' इत्यादीनि । तैरजिसंस्कृतं दीक्षानिषिक्तमित्यर्थः । एवमग्निमिवाचार्यमुपतिष्ठेत् सेवेत । अनन्तज्ञानोपगतोऽपि सन् ॥ ११ ॥ ( अर्थ. ) हवे शी रीते उद्यमवंत रहे ते कहे बे. जहा इत्यादि सूत्र. ( जहा के० ) यथा एटले जेम ( श्रहिग्गी के० ) आहिताग्निः एटले स्थापन करया बे निजेणे एवो ब्राह्मण जे ते ( नाणाहुश्मंतपया निमित्तं के० ) नानादुतिमन्त्रपदा. जिषिक्तं एटले घृतादिकनी नानाविध आहुति ने मंत्रना पद वडे संस्कारवालो 1. करेलो एवा (रिंग के० ) अग्निं एटले अनि प्रत्ये (नमसे के० ) नमस्यति एटले
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy