SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके नवमाध्ययने प्रथमउद्देशकः। ५३ए तत्र तथा परिणमति योग्यत्वादिति । तथा सुवर्णमित्यादीनि कटककुएमलादिप्रकारेण विनयनाद् अव्याणि अव्यविनयः । श्रादिशब्दात्तत्तद्योग्यरूप्यादिपरिग्रह इति गाथार्थः ॥ सांप्रतं नाव विनयमाह ॥ लोगोवयारविणजे, अनिमित्तं च कामहेलं च ॥ जयविणयमुकविण, विण खलु पंचहा हो ॥ ७ ॥ व्याख्या ॥ लोकोपचारविनयो लोकप्रतिपत्तिफलोऽर्थ निमित्तं चार्थप्राप्त्यर्थं च कामहेतुश्च काम निमित्तश्च । तथा जयविनयो जयनिमित्तो मोक्ष विनयो मोदनिमित्तः । एवमुपाधिनेदाहिनयः खनु पञ्चधा पञ्चप्रकारो जवतीति गाथासमासार्थः ॥ ॥ व्यासायनिधित्सया तु लोकोपचारविनयमाह ॥ श्रनुगणं अंजलि, श्रासणदाणं अहिपूश्रा य ॥ लोगोवयारविणजे, देवपूश्रा य विहवेण ॥ ७ ॥ व्याख्या ॥ अन्युडानं तचितस्यागतस्यानिमुखमुडानम् । अंजलिविज्ञापनादौ । श्रासनदानं च गृहागतस्य प्रायेण । अतिथिपूजा चाहारादिदानेन । एष चनूतो लोकोपचार विनयः । देवतापूजा च यथाजक्ति बल्याद्युपचाररूपा विनवेनेति यथाविनवं विनवोचितेति गाथार्थः॥ ॥ उक्तो लोकोपचारविनयोऽर्थविनयमाह ॥ श्रनासवित्तिबंदा-गुवत्तणं देसकालदाणं च ॥ अपुहाणं अंजलि-श्रासणदाणं च अबकए ॥ ॥ व्याख्या ॥ अन्याशवृत्तिर्नरेन्द्रादीनां समीपावस्थानं, बन्दोऽनुवर्तनमनिप्रायाराधनं, देशकालदानं च कटकादौ विशिष्टनृपतेः । प्रस्तावदानं च तथाज्युबानमञ्जलिरासनदानं च नरेन्द्रादीनामेव कुर्वन्त्यर्थकतेऽर्थार्थ मिति गाथार्थः ॥४॥ उक्तोऽर्थविनयः । कामादिविनयमाह ॥ एमेव कामविणजे, जए थ नेवमाणुपुवीए ॥ मोकंमि वि पंचविहो, परूवणा तस्सिमा हो ॥ ७० ॥ व्याख्या ॥ एवमेव यथार्थ विनय उक्तोऽन्याशवृत्त्यादिः । तथा कामविनयः । नये चेति । नयविनयश्च ज्ञातव्यो वियः। श्रानुपूर्व्या परिपाट्या । तथाहि । कामिनो वेश्यादीनां कामार्थमेवाच्यासवृत्यादि यथाक्रमं सर्वं कुर्वन्ति ।प्रेष्याश्च नयेन खामिनामित्युक्तौ कामनयविनयौ । मोक्षविनयमाह । मोदेऽपि मोद विषयो वि. नयः पञ्चविधः पञ्चप्रकारः। प्ररूपणा निरूपपणा तस्यैषा नवति वक्ष्यमाणेति गा. थार्थः ॥ ॥ दंसणनाणचरित्ते, तवे श्र तह उवयारिए चेव ॥ एसो थ मोरकवि. णजे, पंचविहो होश नायवो ॥ १ ॥ व्याख्या ॥ दर्शनशानचारित्रेषु दर्शनशानचारित्रविषयः । तपसि च तपोविषयश्च तथा औपचारिकश्चैव प्रतिरूपयोगव्यापारश्चैव। एष तु मोक्षविनयो मोक्षनिमित्तः पञ्चविधो नवति ज्ञातव्य इति गाथासमासार्थः ।। व्यासार्थेन दर्शनविनयमाह ॥ दवाण सबजावा, उवश्हा जे जहा जिणवरेहिं । ते तह सदहश् नरो, दसणविणर्ड हव तम्हा ॥ २ ॥ व्याख्या ॥ व्याणां धर्मास्तिकायादीनां सर्वनावाः सर्वपर्याया उपदिष्टाः कथिता येऽगुरुलवादयो यथा येन प्रकारेण
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy