SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ ... दशवैकालिके नवमाध्ययने प्रथम उद्देशकः। ५३४ ‘यंना व कोहा व मयप्पमाया, गुरुस्सगासे विणयं न सिके । सो चेव ज तस्स अनूश्नावो, फलं व कीअस्स वदाय हो ॥१॥ (अवचूरिः) अथ विनयसमाध्यध्ययनावचूरिः। पूर्वाध्ययने साधुनाचारे यत्नवता नाव्यमित्युक्तम् । इह च श्राचारवानेव विनयसंपन्नो नवति । अतोऽत्र विनय उच्यते। स्तम्नाछा मानाछा जात्यादिनिरुत्तमोऽहमिति । अहं गुरुनिराकुष्ट इति क्रोधाददा. न्तिलक्षणात् । मायाप्रमादात् । शूलं मे बाधत इत्यादिमायातः । प्रमादान्निप्रादेः । गुरोः सकाशे विनयं ग्रहणासवेन शिदारूपं न शिदेत । स एव तु स्तम्नादिविनय शिक्षा विघ्नहेतुस्तस्य जडमतेः। अनूते वोऽनूतिनावोऽसंपन्नाव इत्यर्थः । किमित्याह । वधाय गुणलक्षण जावप्राणनाशाय नवति । दृष्टान्तमाह । फलमिव कीचकस्य । कीचको वंशस्तस्य यथा फलं वधाय जवति । सति तस्मिंस्तस्य विनाशात्तछदिति ॥ १ ॥ (अर्थ.) श्राचारप्रणिधिनामा अध्ययन कह्यु. हवे विनयसमाधिनामक अध्ययननो श्रारंन करे . या अध्ययननो पूर्व अध्ययननी साथे संबंध आ रीते . थाउमा अध्ययनमा सामाचारीने सम्यक् प्रकारे पालनार साधुनुं वचन निरवद्य होय , माटे निरवद्य वचन बोलवाने विषे साधुए यतना राखवी- एम कडं. हवे आ विनयसमाधिनामा अध्ययनने विषे ' सामाचारीने अनुसरीने चालनार साधु विनयसंपन्न ज होय डे' एम कहेवानुं . आ संबंधे आवेल ा अध्ययनर्नु यंना व इत्यादि प्रथम सूत्र. जे साधु (थंना के०) स्तम्नात् एटले जातिहीन (हलकी जातना) तथा कुलहीन एवानी पासे हुं शी रीते शिखवा जाजं ? एवा अहंकारथी, (व के०) वा एटले अथवा (कोहा के०) क्रोधात् एटले कंश पण कारणथी उत्पन्न थएल रोषथी (व के०) वा एटले अथवा ( मयप्पमाया के०) मायाप्रमादात् एटले कपटथी अथवा निमा प्रमुख प्रमादथी (गुरुस्तगासे के०) गुरोः सकाशे एटले आचार्य प्रमुख गुरुनी पासे (विणयं के०) विनयं एटले थासेवन प्रमुख विनय प्रत्ये (न सिरके के०) न शिदते एटले शिखतो नथी. (सो चेव के०) स चैव एटले ते स्तंन, क्रोध प्रमुख जे ते ज (ज के०) तु एटले निश्चये करीने (तस्स के ) तस्य एटले ते साधुनो (अनूश्नावो के०) अनूतिनावः एटले ज्ञानरूप संपदानो नाश करनारो एवो (कीअस्स के) कीचकस्य एटले वांसना (फलं व के०) फलमिव एटले फलनी पेठे पोताना (वहाय के०) वधाय एटले गुणरूप नाव प्राणना
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy