SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ दशवैकालिकेऽष्टमाध्ययनम्। ५३२ (दीपिका.) एतदेव स्पष्टयन्नाह । अस्य साधोः यत् मलं कर्ममलं तत् विशुज्यते अपैति दूरे यातीत्यर्थः। किंनूतं मलम् । पुराकृतं जन्मान्तरेषु उपात्तमुपार्जितम् । केन किंवत् । यथा रूप्यमलम् । किंनूतं रूप्पमलम् । समीरितं प्रेरितं । केन । ज्योतिपानिना । किंचूतस्य साधोः। खाध्यायसध्यानरतस्य खाध्याय एव सध्यानं स्वाध्यायसध्यानं तत्र रतस्य आसक्तस्य । पुनः किंनूतस्य साधोः। त्रातुः स्वस्थ परस्य उन्नयेषां च रक्षणशीलस्य।पुनः किंनूतस्य साधोः। अपापन्नावस्य लब्ध्यादीनां या अपेक्षा तया रहिततया शुभचित्तस्य । पुनः किंनूतस्य साधोः । तपसि अनशनादौ द्वादशविधे रतस्य । एवं विधस्य शुभस्य साधोः पापं दूरे यातीति परमार्थः॥६३ ॥ __ (टीका.) एतदेव स्पष्टयन्नाह । सनाय त्ति सूत्रम् । स्वाध्याय एव सध्यानं तत्र रतस्य सक्तस्य त्रातुः स्वपरोजयत्राणशीलस्य अपापन्नावस्य लब्ध्याद्यपेदारहिततया शुभचित्तस्य तपस्यनशनादौ यथाशक्ति रतस्य विशुध्यतेऽपैति । यदस्य साधोर्मलं कर्ममलं पुराकृतं जन्मान्तरोपात्तम् । दृष्टान्तमाद । समीरितं प्रेरितं रूप्यमलमिव ज्योतिषाभिनेति सूत्रार्थः ॥ ६३ ॥ से तारिसे दुकस जिदिए, सुएण जुत्ते अममे अकिंचणे॥ विरायई कम्मघणंमि अवगए, कसिणनपुमावगमेव चंदिमित्ति बेमि॥६॥ आयारपणिही णाम अप्नयणं संमत्तं ॥७॥ (अवचूरिः) ततश्च । स तादृशः पूर्वोदितगुणयुक्तः साधुः पुःखसहः परीपहजेता । श्रुतेन युक्तः । अममो ममत्वरहितः । अकिंचनो व्यकिंचनर हितः। विराजते कर्मघने ज्ञानावरणादिकर्मघने अपगते सति केवलज्ञानलानात् । कृत्स्नानपुटापगमे चन्द्रमा श्वेति ब्रवीमीति ॥ ६ ॥ इत्याचारप्रणिध्यध्ययनावचूरिः ॥७॥ (अर्थ.) माटे से इत्यादि सूत्र. ( तारिसे के०) तादृशः एटले पूर्वोक्त गुणयुक्त एवा (कुरकसहे के०) कुःखसहः एटले परीपहना जितनार एवा (जिदिए के०) जितेन्द्रियः एटले पोतानां इंजिय जेणे जीत्यां ठे एवा (सुएण के०) श्रुतेन एटले श्रुतवडे (जुत्ते के०) युक्तः एटले युक्त एवा, (अममे के० ) अममः एटले सर्वत्र ममतारहित एवा तथा (अकिंचणे के०) थकिंचनः एटले अव्य नाव परिग्रह रहित एवा (से के) सः एटले ते पूर्वोक्त साधु जे ते (कसिणलपुडावगमे के०) कृत्स्नानपुटापगमे एटले संपूर्ण अत्रमंडल (वादलानो समुदाय) विखेरा गये ठते जेम (चंदिमा के०)
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy