SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ ५२६ राय धनपतसिंघ बहाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. (अवचूरिः) तदिवंचूतं लयनं सेवमानस्य धर्मकथाविधिमाह । विविक्ता च थन्यसाधुनिर्विरहिता । च शब्दानुजङ्गप्रायैकपुरुपयुक्ता वा चेनवेठसतिस्ततो नारीणां न लपेत् कथां शंकादिदोषप्रसङ्गात् । औचित्यं विज्ञाय पुरुषाणां कथयेत् । थविविक्तायां स्त्रीणामपि कथयेत् । गृहिसंस्तवं गृहस्थपरिचयं न कुर्यात् । स्नेहादिदोपात्। कुर्यात्साधुभिः सह संस्तवम् ॥ ५३॥ __ (अर्थ.) वली विवित्ता इत्यादि सूत्र. (सिजा के०) शय्या एटले वसति जे ते ( विवित्ता के) विविक्ता एटले वीजा साधुथी रहित तथा एकाद अनाचारी जेवा पुरुष वडे सहित एवी जो (नवे के०) नवेत् एटले होय. तो साधु जे ते (नारीणं के ) नारीणां एटले स्त्रियोनी (कहं के०) कथां एटले कथा प्रत्ये (न लवे के०) न लपेत् एटले न कहे. तथा ( गिहिसंथवं के) गृहिसंस्तवं एटले गृहस्थनी साये परिचय प्रत्ये (न कुजा के०) न कुर्यात् एटले करे नहि. पण (साहू हिं के०) साधुनिः एटले साधुउनी साथे (संथवं के०) संस्तवं एटले परिचय प्रत्ये (कुजा के०) कुर्यात् एटले करे. ॥ ५३॥ - (दीपिका.) साधुर्यदि एवंविधा शय्या वसतिनवेत् । तदा नारीणां स्त्रीणां कयां न कथयेत् । कथम् । शंका दिदोषप्रसंगात् । योग्यतां विज्ञाय पुरुषाणां कथयेत् । नारीणां तु अविविक्तायां वसतौ कथयेदपि । किंनूता शय्या वसतिः। विविक्ता तदन्यसाधुनिर्व. र्जिता । यत्र अन्ये साधवो न सन्ति । चशब्दात् तथाविधनुजङ्गप्रायैकपुरुषसंयुक्ता नवेत् । तथापि न नारीणां कयां कथयेत् । तथा पुनः साधुर्य हिसंस्तवं न कुर्यात् । स्नेहादिदोषसंजवात् । साधुनिस्तु समं संस्तवं परिचयं काले कल्याण मित्रयोगेन कुशलपदवृद्धिनावं कुर्यादिति ॥ ५३ ॥ (टीका.) तदिबंनूतं लयन सेवमानस्य धर्मकथाविधिमाह । विवित्ता यत्ति सू. त्रम् । अस्य व्याख्या। विविक्ता च तदन्यसाधुनीरहिता च । चशब्दात्तथाविधनुजङ्गप्रायैकपुरुषयुक्ता च नवेबय्या वसतिर्यदि ततो नारीणां स्त्रीणां न कथयेत्कथां शंकादिदोषप्रसंगात् । औचित्यं विज्ञाय पुरुषाणां तु कथयेत् । अविविक्तायां नारीणामपीति । तथा गृहिसंस्तवं गृहिपरिचयं न कुर्यात् । तत्स्नेहादिदोषसंजवात् । कुर्यात्साधुनिः सह संस्तवं परिचयं कल्याण मित्रयोगेन कुशलपदादिवृद्धिनावत इति सूत्रार्थः ॥५३॥ जदा कुकुडपोअस्स, निच्चं कुललनयं॥ एवं खु बनयारिस्स, श्रीविग्गदन नयं ॥५४॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy