SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ ५१६ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा थवा ज्ञान विगेरेथी पोताना करतां अधिक एवा श्राचार्य प्रमुखने विपे (विणयं के विनयं एटले अन्युबान प्रमुख विनय प्रत्ये (पयुंजे के०) प्रयुञ्जीत एटले करे. तथ (धुवसीलयं के०) ध्रुवशीलतां एटले अढारसहस्रशीलांगपालनरूप जे शीलने वि दृढता ते प्रत्ये (सययं के०) सततं एटले निरंतर (न हावजा के०) न हापये एटले गेडे नहि. तेमज (कुम्मु व के) कूर्म श्व एटले कागवानी पेठे (अल्बीणप लीणगुत्तो के०) आलीनप्रलीनगुप्तः एटले पोताना अंगोपांग प्रत्ये सम्यकप्रकारे गुप्त र खीने (तवसंजमम्मि के०) तपःसंयमे एटले तपस्या जेमा प्रधान एवा संयमन विषे (परकमिजा के) पराक्रमेत एटले प्रवृत्त थाय. ॥४१॥ (दीपिका.) यतश्चैवमतः कषायनिग्रहार्थमिदं कुर्यादित्याह । साधुः रत्नाधिके चिरदीक्षितादिषु विनयमन्युबानादिरूपं प्रयुञ्जीत । पुनः ध्रुवशीलतामष्टादशशीला गसहस्रपालनरूपां सततं निरन्तरं यथाशक्ति न हापयेत् । पुनः कूर्म श्व कलपव बालीनप्रलीनगुप्तः अङ्गानि उपांगानि च सम्यक् संयम्य इत्यर्थः । पराक्रमेत प्रवर्ते तपःसंयमे तपःप्रधाने संयम इति ॥४१॥ (टीका.) यत एवमतः कषायनिग्रहार्थमिदं कुर्यादित्याह । रायणिए त्ति । रत्नाहि केषु चिरदीक्षितादिषु विनयमच्युबानादिरूपं प्रयुञ्जीत । तथा ध्रुवशीलतामष्टादशशीला ङ्गासहस्रपालनरूपां सततमनवरतं यथाशक्ति न हापयेत्। तथा कूर्म श्व कप श्वालीन प्रलीनगुप्तः अङ्गोपाङ्गानि सम्यक् संयम्येत्यर्थः । पराक्रमेत प्रवर्तेत तपःसंयमे तपःप्रधाने संयम इति सूत्रार्थः ॥४१॥ निदं च न बहु मनिका, सप्पदासं विवजए॥ मिदो कदाहिं न रमे, सप्नायंमि र सया॥४२॥ (अवचूरिः) निनां च न बहु मन्येत न प्रकामशायी स्यात् । स प्रहासमतीव हा. सरूपं विवर्जयेत् । मिथ कथासु राह स्थिकीषु न रमेत । स्वाध्याये रतः सदा जवेत् ॥४॥ (अर्थ.) वली निदं इत्यादि सूत्र. साधु जे ते ( निदं के.) निखां एटले निमा प्रत्ये. (न बहु मन्निजा के०) न बहु मन्येत एटले घणुं मान आपे नहि, अथात् घणी निमा (ऊंघ) लिये नहि. तथा (सप्पहासं के) सप्रहासं एटले जेमा हा सी (मस्करी) घणी होय एवा वचन प्रत्ये (विवाए के) विवर्जयेत् एटले वज. त मज (मिहो कहाहिं के०) मिथः कथासु एटले माहोमाहे एकांतमां बानी वातों के रवामां (न रमे के ) न रमेत एटले रमी रहे नहि. तो अ॒ करे ते कहें ब..
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy