SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ३७ राय धनपतसिंघ बहाउरका जैनागमसंग्रह नाग तेतालीस-(४३) मा. तापरित्यागः । ततश्च कथं नु नाम सुखनिवन्धनव्याद्यवगमात्तयोः संवेगस्थैर्ये स्यातां अव्यादिषु चाप्रतिबन्ध इति गाथार्थः । तथा चाह ॥ दवियं कारणगहिरं, विगिंचिवमसिवा खेत्तं च ॥ बारसहिं एस कालो, कोहाइविवेगजावम्मि ॥ ५॥ व्याख्या ॥ श्होत्सर्गतो मुमुकुणा अव्यमेवाधिकं वस्त्रपात्राद्यन्यछा कनकादि न ग्राह्य शिदकाहिसंदष्टादिकारणगृहीतमपि तत्परिसमाप्तौ परित्याज्यमत एवाह । अव्यं कारणगृहीतं किं विकिंचितव्यं परित्याज्यमनेकै हिकामुष्मिकापायहेतुत्वात् । पुरन्तायहाद्यपायहेतुत्वाद्दुरन्ताग्रहाद्यपायहेतुता च मध्यस्थैः स्वधिया नावनीयेति । एवमशिवादिदेनं च परित्याज्य मिति वर्तते।अशिवादिप्रधानं क्षेत्रं अशिवादिदेवम् । श्रादिशब्दातूनोदरताराजहिष्टादिपरिग्रहः। परित्याज्यं चेदमनेकैहिकामुष्मिकापायसंजवादितितथा हादशनि रेष्यत्कालः परित्याज्य इति वर्तते। तत एवापायसंजवादिति जावना । एतमुक्तं जवत्यशिवादिष्ट एष्यत्कालः छादशनि पैरनागतमेवोषितव्य इति।उक्तं च॥संवदरबारसएण,होहित्ति असिवं तितेत किंति,सुत्तलं कुवंता॥अतिसयमादीहिं नाऊणमित्यादि । तथा क्रोधादिविवेकानाव इति।क्रोधादयोऽप्रशस्तजावास्तेषां विवेकः नरकपातनाद्यपायहेतुत्वात्परित्यागः । नाव इति नावापाये कार्य इत्ययं गाथार्थः । एवं तावठस्तुतश्चरणकरणानुयोगमधिकृत्यापायः प्रदर्शितः । सांप्रतं अव्यानुयोगमधिकृत्य प्रदर्श्यते ॥ दवादिएहिं निच्चो,एगंतेणेव जेसिं अप्पा ज॥होश श्रलावो तेसिं, सुहउहसंसारमोकाणं ॥एए॥ व्याख्या॥अव्यादिनिः अव्यक्षेत्रकालजावैनारकत्व विशिष्टदेत्रवयोऽवस्थितत्वाप्रसन्नत्वादिनिनित्योऽविचलितखनावः । एकान्तेनैव सर्वथैव येषां वादिनामात्मा जीवः तुशब्दादन्यच्च वस्तु नवति संजायते अनावोऽसंजवस्तेषां वादिनाम् । केषाम् । सुखःखसंसारमोदाणाम् । तत्राहादानुनवलक्षणं सुखम् । तापानुजवरूपं कुःखम् । तिर्यग्नरनारकामरजवसंसरणरूपः संसारः। अष्टप्रकारकर्मबन्ध वियोगो मोदः । तत्र कथं पुनस्तेषां वादिनां सुखाद्यनावः। श्रात्मनोऽप्रच्युतानुत्पन्न स्थिरैकखजावत्वादन्यथा चापरिणतेः । सदैव नारकत्वादिनावादपरित्यक्ताप्रसन्नत्वे पूर्वरूपस्य च प्रसन्नत्वेनाजवनादेवं शेषेष्वपि नावनीयमिति गाथार्थः। ततश्चैवम् ॥ सुहउकसंपउँगो, न विद्यई निचवायपर्कमि ॥ एगंतलेअंमिश्र, सुहाकविगप्पणमजुत्तं ॥ ६० ॥ व्याख्या ॥ सुखःखसंप्रयोगः । सम्यक् संगतो वा प्रयोगः संप्रयोगः अकल्पित इत्यर्थः । न विद्यते नास्ति न घटत इत्यर्थः । क नित्यवादपदे नित्यवादान्युपगमे संप्रयोगो न विद्यते । कल्पितस्तु नवत्येव । यथाहुनित्यवादिनः । प्रकृत्युपधानतः पुरुषस्य सुखदुःखे स्तः। स्फटिके रक्ततादिवहुझिप्रतिबिम्बाधान्य इति । कल्पितत्वं चास्य आत्मनस्तत्त्वत एव तथा परिणतिमन्तरेण सु.
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy