SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ ५१४ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)मा. जवसमेण दणे कोदं, माणं मद्दवया जिणे ॥ मायमऊवनावेन, लोनं संतोस जिणे ॥ ३ ॥ (अवचूरिः) उपशमेन हन्यात्क्रोधं, मानं माईवेनानुत्सृततया, मायां च झजुलावेनाशयतया जयेउदय निरोधादिना, लोनं संतोषतो निःस्पृहत्वेन जयेत्तउदयनिरोधोदयप्राप्ताफलीकरणेन ॥ ३५ ॥ (अर्थ.) माटे उवसमेण इत्यादि सूत्र, साधु जे ते (जवसमेण के०) उपशमेन एटले दमारूप उपशमवडे (कोहं के०) क्रोधं एटले क्रोध प्रत्ये (हणे के०) हन्यात् एटले हणे, (माणं के०) मानं एटले अहंकाररूप मानप्रत्ये (मदवया के०) मादवेन एटले मृतावडे ( जिणे के०) जयेत् एटले जीते, नाश करे, (मायां के०) मायां एटले वक्रतारूप मायाप्रत्ये (अङावनावेण के०) झजुन्नावेन एटले सरलतावडे नाश करे, (लोनं के०) लोनं एटले लोन प्रत्ये (संतोस के०) संतोषतः ए. टले संतोषवडे ( जिणे के०) जयेत् एटले जीते, नाश करे, उपर कहेला उपशम प्रमुख उपाय वडे क्रोधादिकना उदयने रोकवो, अने उदय आवेला क्रोधादिकने निष्फल करवा. ॥३ए ॥ (दीपिका.) यत एवं ततः किं कर्तव्यमित्याह । साधुः क्रोधमुपशमेन दांतिरूपेण हन्यात् । कथम् । उदयनिरोधोदयप्राप्ताफलीकरणेन । एवं मानं मार्दवेनानुत्सिततया जयेत् । उदय निरोधादिनैव ।मायां च जुनावेनाशठतया जयेत्। उदय निरोधादिनैव। एवं लोजं संतोषतो निस्पृहत्वेन जयेत् । तदयनिरोधोदयप्राप्ताफलीकरणेनेति ॥३॥ । __(टीका. ) यत एवमत उवसमेण त्ति सूत्रम् । उपशमेन शान्तिरूपेण हन्यात क्रोधमुदयनिरोधोदयप्राप्ताफलीकरणेन । एवं मानं मार्दवेनानुस्मृततया जयेत् । उदय: निरोधादिनैव । मायां च जुन्नावेन अवक्रतया जयेत । उदयनिरोधादिनैव । एवं लोन संतोषेण निस्पृहत्वेन जयेत् । उदय निरोधोदयप्राप्ताफलीकरणेनेति सूत्रार्थः ॥३७॥ कोदो अ माणो अ अणिग्गहीआ, माया अ लोनो अ पवटमाणा ॥ __चत्तारि एए कसिणा कसाया, सिंचंति मूला पुणप्नवस्स ॥४०॥ (अवचूरिः) एषां परलोकापायमाह । क्रोधश्च मानश्चानिगृहीतावुझेखलौ माया च लोनश्च प्रवर्षमानौ । चत्वार एते क्रोधादयः। कृत्स्नाः संपूर्णाः कृष्णाः कष्टा कषायाः सिञ्चन्ति अशुजनावजलेन मलानि तथाविधकर्मरूपाणि पुनलेवस्य । नर्जन्मतरोरिति ॥ ४० ॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy