SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ ५०६ राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. (अर्थ. ) वली अळ इत्यादि सूत्र. आदित्ये एटले सूर्य जे ते (अठं गयंमि के०) अस्तं गते एटले आथमे बते ( अ के०) च एटले पुनः ( पुरठा अणुग्गए के) पुरस्तादनुजते एटले प्रजात समये फरिथी न जगे त्या सूधी ( सवं के०) सर्व एटले संपूर्ण (आहारमाश्यं के ) आहारात्मकं एटले चतुर्विध थाहार रूप वस्तु प्रत्ये (मणसा वि केण) मनसापि एटले मने करीने पण (न पचए के०) न प्रार्थयेत् एटले श्छे नहि. ॥ २७ ॥ (दीपिका.) पुनः किंच । साधुः आहारात्मकं सर्वमाहारजातं समस्तमेवं सति मनसापि न प्रार्थयेत्। किमङ्ग पुनर्वाचा कर्मणा वेति। एवं सतीति किम् । श्रादित्ये सूर्येऽस्तंगतेऽस्तपर्वतं प्राप्तेऽदर्शनीनूते वा पुरस्ताच्च अनुमते प्रत्यूषस्यनुदित इत्यर्थः ॥ २७ ॥ (टीका.) किंच अळ ति सूत्रम् । अस्तं गत आदित्ये अस्तपर्वतं प्राप्ते अदर्शनीजूते वा पुरस्ताच्चानुमते प्रत्यूषस्यनुदित इत्यर्थः । आहारात्मकं सर्व निरवशेषमा. हारजातं मनसापि न प्रार्थयेत् । किमङ्ग पुनर्वाचा कर्मणा वेति सूत्रार्थः ॥ २७ ॥ अतिंतिणे अचवले, अप्पनासी मिश्रासणे॥ . - हविज नअरे दंते, थोवं लडुं न खिसए ॥२५॥ (अवचूरिः) अतिंतिणो नामालानेऽपि नेषयत्किंचनजाषी । अचपलः स्थिरः। अल्पनाषी कारणेऽपि मितजाषी। मिताशनो मितनोक्ता । एवंनतो लवेदरेदान्तो येन तेन वाहारेण तृप्तः। स्तोकं लब्ध्वा न खिंसयेद् देयं दातारं वा न हीलयेत् ॥५॥ (अर्थ.) दिवसे पण कदाच आहार न मले तो शुं करवू ते कहेले. अतितिणे इत्यादि सूत्र. साधु जे ते (अतिंतिणे के०) अतिंतिणः एटले आहार न मले तो पण किंचिन्मात्र पण न बोलनारा एवा, (अचवले के०) अचपलः एटले सर्व स्था; नके स्थिर एवा, (अप्पनासी के ) श्रदपनाषी एटले कारण पडे परिमित बोल: नारा एवा, (मियासणे के०) मिताशनः एटले परिमित जोजन करनारा एवा तथा (जअरे दंते के०) उदरे दान्तः एटले पोतानुं पेट पोताना वशमां राखनारा अर्थात् नीरस, तुब जेवो आहार मले तेवा आहार उपर निर्वाह करनारा एवा (हावजी के ) नवेत् एटले थाय, पण (थोवं के०) स्तोकं एटले अल्पमात्र आहारादिक वस्तु प्रत्ये (लई के०) लब्ध्वा एटले पामीने ( न खिसए के) न खिंसयेत् एटले दाता रनी अथवा मलेली वस्तुनी हीलना न करे. ॥ ए॥ । (दीपिका.) दिवालच्यमानेऽपि आहारे किमित्याह । साधुः श्रतिन्तिणोनवेत्।अ.
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy